Book Title: Jain Hiteshi 1913 Ank 02
Author(s): Nathuram Premi
Publisher: Jain Granthratna Karyalay

View full book text
Previous | Next

Page 19
________________ मनोमोहस्यहेतुत्वान्निदानत्वाद्भवापदाम् । मद्यं सद्भिः सदा हेयमिहामुत्र च दोषकृत् ॥ २६१ ॥ ( उमा० श्रा० ) ९-मूढत्रयं मदाश्चाष्टौ तथानायतनानि षट् । अष्टौ शंकादयश्चेतिद्गोषाः पंचविंशतिः॥ . (यशस्तिलक) मूढत्रिकं चाष्टमदास्तथानायतनानि षट्। शंकादयस्तथाचाष्टौ कुदोषाः पंचविंशतिः ॥ ८॥ (उमा० श्रा० ) * * * * १०-साध्यसाधनभेदेन द्विधा सम्यक्त्वमिष्यते। कथ्यते क्षायिकं साध्यं साधनं द्वितयं परं ॥२-५८॥ (अमितगत्युपासकाचार ) साध्यसाधनभेदेन द्विधासम्यक्त्त्वमीरितम् । साधनं द्वितयं साध्यं क्षायिकं मुक्तिदायकम् ॥२७॥ (उमा० श्रा० ) ११-या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः। धर्म च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥२-२॥ देवे देवमतिधर्मधर्मधीमलवर्जिता। या गुरौ गुरुताबुद्धिः सम्यक्त्वं तन्निगद्यते ॥५॥ . १२-हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा (उमा० श्रा.) क्रेतानुमन्ता दाता च घातका एव यन्मनुः ॥३-२० (योगशास्त्र) हन्ता दाता च संस्कनुमन्ता भक्षकस्तथा। . क्रेतापलस्य विक्रेता यः स दुर्गतिभाजनं ॥२६३॥ (उमा० २५७) १३-स्त्रीसंभोगेन यः कामज्वरं प्रति चिकीर्षति । ... स हुताशं घृताहुत्या विध्यापयितुमिच्छति । ( योगशास्त्र) - १ इसके आगे 'मनुस्मृति के प्रमाण दिये है; जिनमेंसे एक प्रमाण "नाकृत्वा प्राणिनां हिंसा......" इत्यादि ऊपर उद्धृत किया गया है। ( उमा० श्रा.) . Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86