SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ मनोमोहस्यहेतुत्वान्निदानत्वाद्भवापदाम् । मद्यं सद्भिः सदा हेयमिहामुत्र च दोषकृत् ॥ २६१ ॥ ( उमा० श्रा० ) ९-मूढत्रयं मदाश्चाष्टौ तथानायतनानि षट् । अष्टौ शंकादयश्चेतिद्गोषाः पंचविंशतिः॥ . (यशस्तिलक) मूढत्रिकं चाष्टमदास्तथानायतनानि षट्। शंकादयस्तथाचाष्टौ कुदोषाः पंचविंशतिः ॥ ८॥ (उमा० श्रा० ) * * * * १०-साध्यसाधनभेदेन द्विधा सम्यक्त्वमिष्यते। कथ्यते क्षायिकं साध्यं साधनं द्वितयं परं ॥२-५८॥ (अमितगत्युपासकाचार ) साध्यसाधनभेदेन द्विधासम्यक्त्त्वमीरितम् । साधनं द्वितयं साध्यं क्षायिकं मुक्तिदायकम् ॥२७॥ (उमा० श्रा० ) ११-या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः। धर्म च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥२-२॥ देवे देवमतिधर्मधर्मधीमलवर्जिता। या गुरौ गुरुताबुद्धिः सम्यक्त्वं तन्निगद्यते ॥५॥ . १२-हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा (उमा० श्रा.) क्रेतानुमन्ता दाता च घातका एव यन्मनुः ॥३-२० (योगशास्त्र) हन्ता दाता च संस्कनुमन्ता भक्षकस्तथा। . क्रेतापलस्य विक्रेता यः स दुर्गतिभाजनं ॥२६३॥ (उमा० २५७) १३-स्त्रीसंभोगेन यः कामज्वरं प्रति चिकीर्षति । ... स हुताशं घृताहुत्या विध्यापयितुमिच्छति । ( योगशास्त्र) - १ इसके आगे 'मनुस्मृति के प्रमाण दिये है; जिनमेंसे एक प्रमाण "नाकृत्वा प्राणिनां हिंसा......" इत्यादि ऊपर उद्धृत किया गया है। ( उमा० श्रा.) . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.522792
Book TitleJain Hiteshi 1913 Ank 02
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherJain Granthratna Karyalay
Publication Year1913
Total Pages86
LanguageHindi
ClassificationMagazine, India_Jain Hiteshi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy