SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ७८ ४-दर्शनाचरणाद्वापि चलतां धर्मवत्सलैः। . प्रत्यवस्थापनं प्राज्ञैः स्थितिकरणमुच्यते ॥ १६ ॥ (रत्नकरण्ड० श्रा०) . दर्शनज्ञानचारित्रत्रयाद्भष्टस्य जन्मिनः।। प्रत्यवस्थापनं तशाः स्थितीकरणमूचिरे ॥ ५८॥ __ (उमा० श्रा०) ५-स्वयूथ्यान्प्रतिसद्भावसनाथापेतकैतवा। प्रतिपत्तिर्यथायोग्यं वात्सल्यमभिलप्यते ॥ १७॥ (रत्नकरण्ड ० श्रा० ) साधूनां साधुवृत्तीनां सागाराणां सधर्मिणाम् ।* प्रतिपत्तियथायोग्यं तहात्सल्यमुच्यते ॥ ६३॥ ( उमा० श्रा० ) ६-सभ्यग्ज्ञानं कार्य सम्यक्त्वं कारणं वदन्ति जिनाः । ज्ञानाराधनमिष्टं सम्यक्त्वानंतरं तस्मात् ॥ ३३ ॥ . (पुरुषार्थसिद्धयुपाय ) सम्यग्ज्ञानं मतं कार्य सम्यक्त्वं कारणं यतः। ज्ञानस्याराधन प्रोक्तं सम्यक्त्वानंतरं ततः ॥२८७॥ ( उमा० श्रा०) ७–हिंस्यन्ते तिलनाल्यां तप्तायसि विनिहिते तिला यद्वत्। बहवो जीवा योनौ हिंस्यन्ते मैथुने तद्वत् ॥ १०८॥ (पुरुषार्थसि० ) तिलनाल्यां तिला यद्वत् हिंस्यन्ते बहवस्तथा। जीवा योनौ च हिंस्यन्ते मैथुने निंद्यकर्मणि ॥ ३७० ॥ ( उमा० श्रा० ) .x x x x x x ८-मनोमोहस्य हेतुत्वान्निदानत्वाच्चदुर्गतेः। मद्यं सद्भिः सदात्याज्यमिहामुत्र च दोषकृत् ॥ (यशस्तिलक) * यह पूर्वार्घ ' स्वयूथ्यान्प्रति' इस इतनेही पदका अर्थ मालूम होता है। शेष सद्भावसनाथा..." इत्यादि गौरवान्वित पदका इसमें भाव भी नहीं आया। Jain Education International . For Personal & Private Use Only www.jainelibrary.org
SR No.522792
Book TitleJain Hiteshi 1913 Ank 02
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherJain Granthratna Karyalay
Publication Year1913
Total Pages86
LanguageHindi
ClassificationMagazine, India_Jain Hiteshi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy