________________
मैथुनेन स्मराग्निं यो विध्यापयितुमिच्छति। सर्पिषा सज्वरं मूढः प्रौढं प्रति चिकीर्षति ॥ ३७१॥
( उमा ०१५) २४-कम्पः स्वेदः श्रमो मूछी भ्रमिग्लानिर्बलक्षयः ।
राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः॥२-७२ (योगशास्त्र) स्वेदो भ्रान्तिः श्रमो ग्लानिमा कम्पो बलक्षयः । मैथुनोत्था भंवत्येते व्याधयोप्याधयस्तथा ॥३६५ ॥
(उमा. श्रा० ) १५-वासरे च रजन्यां च यः स्वादन्नेव तिष्ठति ।
शृंगपुच्छपरिभृष्टः स्पष्टं स पशुरेव हि ॥३६२ (योगशास्त्र) खादन्त्यहर्निशं येऽत्र तिम्रति व्यस्तचेतना : । शंगपुच्छपरिभ्रष्टास्ते कथं पशवो न च॥३२३(उमा. श्रा.) अह्नो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनं ॥ ३६३ ॥ वासरस्य मुखे चान्ते विमुच्य घटिकाद्वयम् ।। ३२४॥ योऽशनं सम्यगाधत्ते तस्यानस्तमितव्रतम् ॥ (उमा०मा० रजनीभोजनत्यागे ये गुणाः परितोपि तान्। न सर्वज्ञाहते कश्चिदपरो वक्तुमीश्वरः ॥ ३७० ॥ (योगशास्त्र) रात्रिभुक्तिविमुक्तस्य ये गुणाः खलु जन्मिनः । सर्वज्ञमन्तरेणान्यो न सम्यग्वक्तुमीश्वरः ॥ ३२७ ।।
(उमास्वा० श्रा० ) योगशास्त्रके तीसरे प्रकाशमें, श्री हेमचंद्राचार्यने १५ मलीन कर्मादानोंके त्यागनेका उपदेश दिया है। जिनमें पांच जीविका, पांच वाणिज्य और पांच अन्यकर्म हैं । इनके नाम दो श्लोकों ( नं. ९९१०० ) में इस प्रकार दिये हैं:
१ अंगारजीविका, २ वनजीविका, ३ शकटजीविका, त्राटकजी'विका, ५ स्फोटकजीविका, ६ दन्तवाणिज्य, ७ लाक्षावाणिज्य,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org