Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 68 : व्यासङ्ग:-आसक्तिः, स्वीयकार्यत्यागेनान्यत्र बद्धचित्ततेतियावत्, नोचितः-न साम्प्रतम् , इति-अस्मात्कारणात् , एतत् हितम्-इदं श्रेयोवचनम् , द्विस्त्रि:-द्वित्रिवारम् , 'द्वित्रिचतुरः सुच्' 7 / 2 / 110 / इति सुच्, वदामि-निवेदयामि / / 46 / / (47) श्रीरोहिणीपुरीतोऽदूर एवार्बुदाचलस्तं द्रष्टुमाह-तस्या इति / तस्याः पुर्या भवति पुरतो नातिदूरेऽर्बुदाद्रिद्रष्टव्योऽसौ तरुपरिवृतोऽदभ्रमभ्रङ्कषायः॥ नादैर्गीत-रिव जनमनां-स्याहरन् कीचकानां, गन्धर्वाणा-मिव नवमरु-चालनाद् घूर्णमानैः॥४७॥ ( अन्वयः ) तस्याः पुर्याः पुरतः नातिदूरे तरुपरिवृतः अभ्रकषायः गन्धर्वाणां गीतैरिव नवमरुञ्चालनाद् धूर्णमानैः कीचकानां नादः जनमनांसि आहरन् इव अर्बुदाद्रिः भवति असो अदभ्रं द्रष्टव्यः // 47 // (प्रकाशः) तस्याः पुर्याः-श्रीरोहिणीनगर्याः, पुरतः-अग्रे, नातिदूरे-निकटे, योजनत्रयमात्रव्यवहिते इतियावत् , तरुपरिवृतः-शाखिसमञ्चितः, अभ्रङ्कषान:-अभ्रं गगनं कषति अभ्रकषम् अग्रं यस्य सः अभ्रकषानः 'कूलाभकरीषात्कषः / / 5 / 1 / 110 / इति खः खित्त्वान्मः, अम्बरतलस्पर्शिशिखरः, गन्धर्वाणाम्-देवगायनानाम् , ' हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः' इति हैमः, गीतैरिव-गेयैरिव, नवमरुचालनाद्-मन्दमन्दपवनप्रक
Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222