Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 122 : (95) श्रीसूर्यपुर एको विभागो गोपीपुरेत्याख्यया ख्यातिमधिगतवान्नास्ते तत्र निदानं तन्निकटवर्तिगोपीनामसरस्तत्खलु ग्रन्थकारसमये सुन्दरं महच्चासीदिति कृतवर्णनतोऽनुमीयते तथाहि गोपीति गोपीनाम्नः किमिह सरसो वर्णयामो महत्त्वं, यत्क्षीराब्धेः कलयति कलां मथ्यमानस्य नो चेत् // आस्ते कुक्षौ किमिह निहितो मेरुरद्यापि किंवा, वीचिक्षोभो मथनजनित-त्रासतोऽत्रागतस्य / / 95 / / ( अन्वयः ) इह गोपीनाम्नः सरसः महत्त्वं किं वर्णयामः यतमथ्यमानस्य क्षीराब्धेः कलां कलयति नो चेत् इह कुक्षी अद्यापि कि मेरुः निहितः आस्ते किंवा मथनजनितः अत्र आगतस्य वीचिक्षोभः ( आस्ते ) // 95 // . (प्रकाशः ) इह-सूर्यपुरे, गोपीनाम्नः-गोपीतिप्रसिद्धाभिधानस्य, सरसः-सरोवरस्य, महत्वम्-श्रेष्ठताम् , रमणीयतामिति. यावत्, किं वर्णयामः-कितावत् कथयामः, यत्-यत्सरः, मथ्यमानस्य क्षीराब्धेः-मथनमापाद्यमानस्य दुग्धाम्बुधेः, कलाम्-शोभाम् , विभूतिमितियावत्, कलयति-अङ्गीकरोति, नो चेत-नैवं सति, तत्र सरसि घूघूरवो महान् तरङ्गभङ्गश्च भवत्त इत्यत्र किं कारणम् , तदर्थमुत्प्रेक्षते उत्तरार्धेन-इह कुक्षौ-सरसो मध्यभागेऽत्र, अद्यापि-एतद्दिनावधिरपि, कि मेरु:-किमुत मन्दरमहीधरः, निहितः-संस्थापितः, आस्ते-वर्तते, किंवा-किमथवा, मथनजनितत्रासतः-विलोडनोत्पादितभयतः, अत्र-इह, आगतस्य
Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222