Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 194
________________ : 135 : तत्रासीनं परिणततप-स्तेजसा पीनमन्तःशुक्लध्यानो-द्भवनवमहो-द्योतितात्मस्वरूपम् / / साक्षात्तीर्थ-ङ्करमिव जग-जन्तुजीवातुभूतं, मूर्त्या शान्ता-द्भुतमधुरया दत्तभव्यप्रमोदम् / / 108 // ( अन्वयः ) तत्र आसीनं परिणततपस्तेजसा पीनम् अन्तःशुक्लध्यानोद्भवनवमहोद्योतितात्मस्वरूपं साक्षात् तीर्थङ्करम् इव जगजीवातुभूतं शान्ताद्भुतमधुरया मूर्त्या दत्तभव्यप्रमोदम् // 108 // (प्रकाशः) तत्र-वर्णितमृगेन्द्रासने, आसीनम्-उपनिषप्रणम् , बद्धपद्मासनेन स्थितम् , आस् आनः ‘आसीनः' / 4 / 4 / 116 / इति आनाकारस्य ईत्त्वे निपातिते आसीनः, यथा 'फलन्ती वर्धते द्राक्षा, पुष्प्यन्ती वर्धतेऽब्जिनी / शयना वर्धते दुर्वा, आसीनं वर्धते बिसम् ' इति / परिणततपस्तेजसा पीनम्-प्रकृष्टतपश्चरणोद्भूतद्युतिभरेण परिपुष्टम् , प्या+क्तः 'क्तयोरनुपसर्गस्य' / 4 / 1 / 92 / इति प्यः पीत्यादेशे पीनः, अन्तःशुक्लध्यानोद्भवनवमहोद्योतितात्मस्वरूपम्-हृदये उज्ज्वलध्यानानुसन्धानजनिताभिनवप्रभाप्रभासितनिजनिर्मलवृत्तम् , साक्षात्तीर्थङ्करमिव-प्रत्यक्षजिनपतिवत्, तीर्यते संसारसमुद्रोऽनेनेति तीर्थं प्रवचनाधारश्चतुर्विधसङ्घः प्रथमगणधरो वा,यदाहुः-'तित्थं भन्ते ! तित्थं तित्थयरे तित्थं, गोयमा ! अरिहा ताव नियमा तित्थंकरे,तित्थं पुण चाउवण्णे समणस पढमगणहरेवा' तत्करोति तीर्थङ्करः 'हेतुतच्छीलानुकूले'-५।१।१०३। इति टे' नवाखित्कृदन्ते'-।३।२।११७। इत्यत्र योगविभागव्याख्यानाद्वैकल्पिको

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222