Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 193
________________ : 134: स्वसदृशरुचा नम्रक्ष्माभृच्छ्रेणीमुकुटघटनाकोमलीभूतधाम्ना गुणयुजा मौक्तिकस्वस्तिकेन उडूनां पतया इव किल व्योम्नः लक्ष्मी निदधता उपेन्द्रपादाञ्चितेन पादपीठेन दीप्रोपान्तम् // // 106-107 // (प्रकाशः ) तस्य-उपाश्रयस्य, मध्ये-अन्तराले, अनुपमम्-अतुलम् , शक्रासनाभम्-सौधर्मेन्द्रसिंहासनसदृशम् , सिंहासनम्-मृगपतिचिहचिह्नितपीठम् उपविष्टसिंहाकृत्यनुकार्यासनं वा सिंहासनम् / सतां चेतः-सज्जनजनमनः, सुखयति-आह्लादयति, एतच्च-इदं पुनः, हृद्यपद्यानुकारम्-मनोज्ञसोपानपद्धतिसदृशशोभम् , सालङ्कारम्-विभूषणभूषितम् , सुघटितमहासन्धिबन्धम्-सुष्ठुयोजितपरस्परावयवसंयोजनसम्बन्धबन्धनम्, सुवर्णम्हैमम् , शोभनरूपं, स्वच्छच्छायम्-उज्ज्वलप्रभम् , सुललितचतुपादसम्पन्नशोभम्-रमणीयचरणचतुष्टयसमन्वितश्रि, स्वसदृशरुचा-निजानुरूपप्रभया, नम्रक्ष्माभृच्छ्रेणीमुकुटघटनाकोमलीभूतघाम्ना-नमनशीलनरपतिततिशिरोऽलङ्करणरचनामृदुभूततेज-- सा, गुणयुजा-गुणगणान्वितेन, मौक्तिकस्वस्तिकेन-मुक्ताफलसम्पादितस्वस्तिकचिह्न, ऊडूनां पङ्क्त्या इव-नक्षत्राणामावल्या इव, किल-निश्चयेन, व्योम्नः-गगनस्य, लक्ष्मीम्-शोभाम् , निदधता-धारयता, उपेन्द्रपादाञ्चितेन-पूज्योपाध्यायपरिकलितेन, पादपीठेन-पादासनेन,दीप्रोपान्तम्-देदीप्यमानसमीपम् , सुखयतीतीहान्वेयम् // 106-107 / / / अथ चतुर्दशभिः सुक्तैराचार्यपादान् स्तौति तत्रेत्यादि

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222