Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 132: नाम्-अतिशयमदशालिबहुगजराजदानजलतुरगवदनजलपतनार्दीभूताम्, धनजनवातसम्मदखेदात्--निबिडलोकसमूहसङ्घर्षाहत्,ि खिन्नामिव-विह्वलामिव, स्वस्याङ्गणभुवम्-निजप्राङ्गणपृथ्वीम् , द्वारम्-प्रतीहारः, शश्वत्-अनिशम् , ' सदासनाऽनिशं शश्वत् ' इति हैमः, तोरणानामतिप्रेकितैः-बहिद्वरि मङ्गलाय मणिमौक्तिकादिनिर्मितदामरूपा रचना बध्यते तत् तोरणं तेषामतिशयान्दोलितैः, मरुतां प्रेरणेन-समीरणानां प्रसारणेन, स्नेहात्प्रणयतः, आश्वासति इव-सान्त्वयति किमु / उत्प्रेक्षा / / 104 // (105) व्याख्यानमण्डपवर्णनम् मध्य इतिमध्ये तस्याः श्रमणवसते-मण्डपो यः क्षणस्य, सोऽयं कान्त्याऽनुहरति सभां तां सुधर्मा मघोनः॥ मुक्ताचन्द्रो-दयपरिचित-स्वर्णमाणिक्यभूषाश्रेणीदीप्तो विविधरचना-राजितस्तम्भशोभी॥१०५॥ ( अन्वयः ) तस्याः श्रमणवसतेः मध्ये यः क्षणस्य मण्डपः ( अस्ति ) मुक्ताचन्द्रोदयपरिचितस्वर्णमाणिक्यभूषाश्रेणीदीप्तः विविधरचनाराजितस्तम्भशोभी सोऽयं कान्त्या ता मघोनः सुधर्मा सभाम् अनुहरति // 105 / / / (प्रकाशः ) तस्याः-पूर्वदर्शितायाः, श्रमणवसतेः-गोपीपुरस्थोपाश्रयस्य, मध्ये-अन्तः, यः-वर्ण्यमानः यः, क्षणस्यव्याख्यानस्य, उत्सवरूपव्याख्याने क्षणशब्दो रूढोऽवसेयः,मण्डपः
Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222