Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 189
________________ : 130: ( अन्वयः) सुभग ! स्फटिकसरुचौ भित्तौ भित्तौ कुट्टिमे कुट्टिमे च त्वं संक्रामन् आत्तलक्षस्वरूपः भवितासि, एतच्च युक्तम् , अन्यथा युष्मादृशापि एकेन वपुषा तरणिनगरोपाश्रयस्य श्रीः द्रष्टुं न खलु शक्या // 102 // (प्रकाशः ) सुभग ! अयि सौभाग्यसम्पन्न ! शशिन् ! स्फटिकसरुचौ-स्फटिकसमानखच्छकान्तौ, भित्तौ भित्तौ-प्रत्येक कुड्ये, 'कुडयं भित्तिः' इति हैमः / कुट्टिमे कुट्टिमे चपाषाणबद्धभूभागे सर्वत्र, सामन्-प्रतिबिम्बरूपेणान्तर्वर्तिभवन् , त्वम्-श्रीमान्, आत्तलक्षस्वरूपः-स्वीकृतशतसहस्रस्वीयाकृतिः, भवितासि-भविष्यसि, एतच्च युक्तम्-समीचीनं खल्विदम् , अन्यथा-नैवं चेत् , युष्मादृशापि-भवत्कल्पेनापि, एकेन वपुषाअनन्यशरीरेण, तरणिनगरोपाश्रयस्य श्रीः-सूर्यपुरंश्रावकोपाश्रयस्य सम्पत्तिः शोभा, द्रष्टुम्-निरीक्षितुम् , न खलु-नैव, शक्या-समर्था, उत्प्रेक्षा // 102 // (103) उपाश्रयस्य प्राङ्गणप्रदेशं वर्णयति तस्येतितस्य द्वाराङ्गणभुवि भवान् स्थैर्यमालम्ब्य पश्यन्, साक्षाद्देवा-निव नृजनुषो द्रक्ष्यति श्राद्धलोकान् // हस्त्यारूढा-नथ रथगतान् सादिनश्वार्थपौरुव्यर्थाजू श्रोतुंरसिकहृदयाञ् शीघ्रमाटीकमानान् // 103 ___ (अन्वयः ) तस्य द्वाराङ्गणभुवि भवान् स्थैर्यम् आलंब्य पश्यन् अर्थपौरुष्यर्थान् श्रोतुं रसिकहृदयान् हस्त्यारूढान्

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222