Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 190
________________ : 131 अथ रथगतान् सादिनश्च शीघ्रम् आटीकमानान् नृजनुषः श्राद्धलोकान् साक्षाद् देवान् इव द्रक्ष्यति // 103 // __ (प्रकाशः ) तस्य-उपाश्रयस्य, द्वाराङ्गणभुवि-प्राङ्गणप्रदेशे, भवान्-श्रीमान् , स्थैर्यमालम्ब्य-निश्चलतां धृत्वा, प. श्यन्-विलोकमानः, अर्थपौरुष्यर्थान्-द्वितीयव्याख्यानपौरुषीव्याख्यानानि, श्रोतुम्-आकर्णयितुम् , रसिकहृदयान्-सरसमनसः, हस्त्यारूढान्-गजवरोपविष्टान् , अथ-पुनः, स्थगतान्-स्यन्दनस्थितान्, सादिनश्च-अश्ववाराँश्च, * अश्ववारः सादी' इति हैमः, शीघ्रम्-त्वरितम् , आटीकमानान्-आगच्छतः, नृजनुषः-नरजन्मात्मकान् , श्राद्धलोकान्-श्रावकजनान् , साक्षाद्प्रत्यक्षम् , देवान् इव-विबुधान् यथा, द्रक्ष्यति-अवलोकयिष्यते // 103 // माद्यद्भूरि-द्विपमदरसा-श्वीयलालानिपातक्लीनां खिन्ना-मिव घनजन-व्रातसम्मदखेदात् // द्वारं स्वस्या-ङ्गणभुवमति-प्रेखितैस्तोरणानां, स्नेहादाश्वा-सयति मरुतां प्रेरणेनेव शश्वत् // 104 // (अन्वयः) माद्यद्भरिद्विपमदरसाश्वीयलालानिपातक्लीनां धनजनवातसम्मदखेदात् खिन्नाम् इव स्वस्य अङ्गणभुवं द्वारं शश्वत् तोरणानाम् अतिप्रेखितैः मरुतां प्रेरणेन स्नेहाद् आश्वासयति इवं // 104 // (प्रकाशः) माद्यद्भूरिद्विपमदरसाश्वीयलालानिपातक्ली

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222