Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 197
________________ : 138 : तिभाषायाम् ) श्वेतकान्तिम्-धवलप्रभम् , किल-निश्चयेन , धवलया लेश्यया-शुक्लात्मपरिणामविशेषेण, अन्तर्बहिश्च-अभ्यन्तरे बाह्ये च, सम्यगलिप्तम्-साधुसम्पादितविलेपनम् , बाह्यया शरीरवर्णकान्त्या मनःपरिणतिरूपया चाभ्यन्तरया शुक्ललेश्यावत्त्वं रव्यापितम् / / 110 // (111) फुल्लाम्भोज-श्वसितमसिति-श्मश्रुकूर्चाङ्कुरोद्यानं बिभ्राणं सितमुखपटीं चाननाम्भोजहंसीम् / / हस्ताम्भोजे दधतममलां वेदुमीमक्षमाला, रागं प्राप्ता-मिव गुरुगुणै-घूर्णमानाच चित्ते // 11 // _(अन्वयः ) फुल्लाम्भोजश्वसितम् असितिश्मश्रुकू ङ्करोद्यानं च आननाम्भोजहंसी सितमुखपटीं बिभ्राणं हस्ताम्भोजे चित्ते घूर्णमानां गुरुगुणैः रागं प्राप्तामिव घेद्रुमीम् अमलाम् अक्षमालां दधतम् // 111 // ( प्रकाशः ) फुल्लाम्भोजश्वसितम्-विकसितकमलसमसुगन्धकलितश्वासम् , ' श्वासस्तु श्वसितम् ' इति हैमः, असितिश्मश्रुकू ङ्करोद्यानम्-श्यामास्यलोमाकूरोपवनम्, श्मनि मुखैकदेशे शेते यद्वाश्म पुंमुखं श्रीयते लक्ष्यतेऽनेनेति श्मश्रु, ' श्मश्रु कूर्चमास्यलोम च मासुरी' इति हैमः, (दाढी मूछ इति भाषायाम् ) चपुनः,आननाम्भोजहंसीम्-वदनकमलमरालीम् , सितमुखपटीम्उज्ज्वलमुखवस्त्रिकाम् , बिभ्राणम्-धारयन्तम् , हस्ताम्भोजेकरकब्जे, चित्ते-हृदये, घूर्णमानाम्-जञ्जप्यमानाम् , परावर्तमा

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222