Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 211
________________ ': 152 : वस्मात् , नेतार:-स्वामिनः, अवसरे--समुचितसमये, प्रेक्षिणिविलोकयितरि, निजवक्तव्यं वक्तरीतियावत् , ध्रुवम्--निश्चितम् , प्रीतचित्ताः-प्रसन्नमनसः, भवन्तीतिशेषः / / 125 // (126) . एकान्तावसरे त्वया मदीयवन्दननिवेदनपुरस्सरमभ्यर्थनोपदीकर्तव्या स्थित्वेतिस्थित्वा तस्मा--द्विजनसंमये श्रीगुरोः पादप , स्पृष्ट्वा स्वच्छै-हिमकरकरै--विज्ञ ! विज्ञाप्यमेवम् / / शिष्योऽणीयान् विनयविजयो द्वादशावर्तभाजा, विज्ञप्तिं व्या-हरति महता वन्दनेनाभिवन्द्य // 126 ( अन्वयः ) तस्मात् विजनसमये स्थित्वा स्वच्छैः हिमकरकरैः श्रीगुरोः पादपद्मं स्पृष्टा विज्ञ ! एवं विज्ञाप्यम् , अणीयान् शिष्यः विनयविजयः द्वादशवर्तभाजा महता वन्दनेन अभिवन्ध विज्ञप्तिं व्याहरति // 126 // (प्रकाशः) तस्मात्--पूर्वोक्तहेतोः, विजनसमये--एकान्तावसरे, स्थित्वा अवस्थीय, स्वच्छै:--निर्मलैः, हिमकरकरैः--शीतलकिरणरूपहस्तैः, श्रीगुरोः- पूज्यपादसूरीश्वराणाम् , पादपद्मम्-- चरणकमलम् , स्पृष्ट्वा--संस्पृश्य, विज्ञ!--हे निपुण ! एवम्--वक्ष्यमाणप्रकारेण, विज्ञाप्यम्-विनिवेदनीयम् , अणीयान् शिष्यः-- कनीयान् विनेयः, अत्यणुः अणीयान् , शासनीयः शिष्यः 'दृवृग्स्तुजुषेतिशासः / / 5 / 1140 / इतिक्यप् , ' इसासः शासः / / 4 / 4 / 118 / इतीसादेशः, 'शिष्यो विनेयोऽन्तेवासी' इति हैमः, विनयवि

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222