Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 188
________________ : 129 : प्रौढलक्ष्मीनिधानम् अन्तर्वार्हतमतगुरुप्रौढतेजोभिः उद्यज्ज्योतिः मध्यस्थितमघवता ताविषेण उपमेयः महान् श्रावकोपाश्रयः अस्ति // 101 // (प्रकाशः ) इह-श्रीसूर्यपुरे, मध्ये गोपीपुरम्-गोपीपुरस्य मध्यभागे, * पारे मध्येऽऽन्तः षष्ठया वा ' / 3 / 1 / 30 / इति षष्ठीसमासोऽव्ययीभावः, कैलासाद्रिप्रतिभट इव-हिमाचलप्रतिस्पर्धिसुभटवत् , ' कैलासे धनदावासो हरादिर्हिमवद्धसः' इति शेषः, प्रौढलक्ष्मीनिधानम्-प्रकृष्टपद्माश्रयः, यथा धनदप्रतिबद्धा श्रीस्तदावासे कैलासे वसति तथा तत्तुल्येऽत्रोपाश्रयेऽपीतिभावः / अन्तर्व ाहतमतगुरुप्रौढतेजोभिः-मध्यस्थितजैनशासनाचार्याणां प्रवृद्धप्रभाभिः, उद्यज्योतिः-चकासत्कान्तिः, प्रसरत्प्रभ इति यावत्, मध्यस्थितमघवता-मध्ये स्थितो मघवान् यत्र तेन, अन्तर्निषण्णविबुधस्वामिना, ताविषेण-स्वर्गेण, ' स्वर्गस्त्रिविष्टपं द्यौ दिवौ भुविस्तविषताविषौ ' इति हैमः / उपमेयः-सादृश्ययोग्यः, यथा स्वर्गे सुरेशः सुराश्च तथाऽत्रोपाश्रये सूरीश्वरः श्राद्धाश्चेतिभावः, महान्-श्रेष्ठः, विशाल इतियावत्, श्रावकोपाश्रयः-श्राद्धावश्यकंक्रियाकरणावासः, अस्ति-वर्तते // उपमा // 101 // (102) . भित्तौ भित्तौ स्फटिकसरुचौ कुहिमे कुहिमे च, संक्रामँस्त्वं सुभग ! भविताऽस्यात्तलक्षस्वरूपः // युक्तश्चैत-त्तरणिनगरो-पाश्रयस्यान्यथाश्रीद्रष्टुं शक्या न खलु वपुषै-केन युष्मादृशापि // 102 //

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222