Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 187
________________ :128 : नन्दं चित्रैः चित्रम् अर्हगृहाणां वृन्दं वीक्ष्य कः जनः अन्तः न चित्रीयते // 10 // (प्रकाशः) इह-नगरेऽस्मिन् , शिल्पिप्रष्टैः-कुशलकारुभिः, रचितविविधानेकविज्ञानहृयम्-सम्पादितानेकप्रकारप्रचुरशिल्पसुन्दरम् , कनकखचितैः-सुवर्णसमन्वितैः, स्वर्णसम्पृक्तैरितियावत्, 'मिश्रःसम्पृक्तः खचितः' इति हैमः, हिङ्गुल्वाद्यैःहिङ्गलप्रमुखैः, रक्तवर्णप्रभृतिभिरितियावत् , वर्णकैः-वर्णैः, स्वार्थेकः, ( रङ्ग इतिभाषायाम् ) वर्णनीयम्-रमणीयम् , निरूपणीयमितियावत् , सहृदयहृदाम्-रसिकहृदयानाम् , सुमनसां मनसामितियावत् , दत्तानन्दम्-अर्पिताहादम् , चित्रैः चित्रम्-आलेख्यैरनुपमम् , अर्हगृहाणां वृन्दम्-जिनालयकदम्बम् , वीक्ष्य-दृष्ट्वा, कः नो विस्मयमुपैति, विलोक्य विभूनां विहारनिकरमत्रत्यममरा अपि आश्चर्यमुपयन्ति का वार्ता प्राकृतप्राणिनामितिभावः // 10 // (101) तत्र गोपीपुरमध्यस्थितमुपाश्रयं सूक्तद्वयेन बर्णयति मध्य इतिमध्ये गोपी-पुरमिह महाञ् श्रावकोपाश्रयोऽस्ति, कैलासादि-प्रतिभट इव प्रौढलक्ष्मीनिधानम् // अन्तर्वृत्या-हतमतगुरु-प्रौढतेजोभिरुद्य- . ज्ज्योतिर्मध्य-स्थितमघवता ताविषेणोपमेयः // 10 // ( अन्वयः ) इह मध्ये गोपीपुरं कैलासाद्रिप्रतिभट इव

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222