Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 185
________________ : 126 : स्वर्णप्रकरघटनप्रोत्थितैः-रजतकनकसमूहसङ्घटनसमुत्थितैः, मुद्रादिकरणे टङ्काघातेनोद्भूतैरितियावत् , टङ्कशालागमोद्भूतप्रतिरवशतैः-मुद्रामुद्रणालयान्तरालप्रादुर्भूतप्रतिशब्दशतैः, तारतारैःअत्युच्चैः, टकारैः-टंटम् इत्यात्मकः, दुष्टदौर्गत्यभूतः-दुःखदायिदारिद्र्यपिशाचः, प्रभवितुम्-उपद्रोतुं, अलम्-समर्थः,न हि-नैव, भवतीतिशेषः, हि-यतः, क्षौद्रे-अधमसबन्धिनि, उपशमविधौशान्तिप्रकारे, मन्त्रसार:-मन्त्रवरः, टकारः-टङ्कारः, शिवेन सम्पाद्य प्रलयताण्डवं टङ्कारमन्त्रेण सर्वे भूतपिशाचादयः स्ववशीकृता इतिपुराणे, ' टङ्कारबलगर्वितः, इति विशेषणमपि शिवस्य प्रसिद्ध साहित्ये, पूतः-पवित्रः, अप्युत्तम इतियावत् // 98 // (99) सूर्यपुरीयश्राद्धजनवर्णनम् यत्रेतियन्त्र श्राद्धा-स्ततसुमनसो विश्वमान्या वदान्याः, सङ्ख्यातीता अमितविभवाः प्रौढशाखाप्रशाखाः / / कुत्राप्याद्या-द्यरकजनिताः संस्थिताः कल्पवृक्षाः, प्रादुर्भूता-स्तपगणपति-प्रौढपुण्यानुभावात् // 19 // ( अन्वयः ) यत्र ततसुमनसः विश्वमान्याः वदान्याः अमितविभवाः प्रौढशाखाप्रशाखाः सङ्ख्यातीताः श्राद्धाः (सन्ति) कुत्रापि आद्याधरकजनिताः संस्थिताः कल्पवृक्षाः तपगणपतिप्रौढपुण्यानुभावात् प्रादुर्भूताः // 99 // - (प्रकाशः) यत्र-यस्मिन् सूर्यपुरनगरे, ततसुमनसःविस्तृतप्रशस्तचित्तान्विताः, सुरेभ्योऽप्यधिका इति यावत् , विश्व

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222