Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 183
________________ : 124 : विक्रयाय-मूल्यमासाद्य परार्पणव्यापाराय, विस्तृतैः-व्यासतः स्थितैः,कुसुमैः-प्रसूनैः, शुभ्रच्छायम्-उज्ज्वलकान्ति, कुत्रचिच्चकुहचन तु, अतिपरिणतै:-बहुपक्कैः, चङ्गः-हृदयङ्गमैः, इक्षुदण्डैःपुण्ड्यष्टिभिः, पिङ्गम्-पीतरक्तम् , अतिपरिणता हि त इक्षुदण्डाः कपिलवर्णा भवन्तीतिभावः, इति-एवंस्थिते, इदं पुरम्-नगरमेतत् , सर्वदापि-अनिशमेव, नानावर्णम्-विविधरूपम् , द्योतते-राजते, चित्रवञ्चकास्तीति यावत् // 96 / / (97) / पूर्वसूक्तेन केवलमत्र पत्रपुष्पपुण्ड्रप्रमुखमेव विक्रीयते नान्यदिति मा भूद्रमोऽत आह पोतोत्तीर्णेति पोतोत्तीर्णा-म्बुधिपरतटो-भाविनो वस्तुवृन्दान् , दाक् सङ्ख्यातुं क इह गणना-कोविदोऽपि क्षमेत / / इष्टे मातुं क इव विरजः-स्वर्णमाणिक्यपुञ्जान् , गुञ्जानेमा-रुणतररुची-चाङ्कुरान विद्रुमाणाम् // 97|| ( अन्वयः ) इह पोतोत्तीर्णाम्बुधिपरतटोद्भाविनः वस्तुवृ. न्दान् गणनाकोविदोऽपि कः द्राक् सङ्ख्यातुं क्षमेत विरजःस्वर्णमाणिक्यपुञ्जान् च गुञ्जानेमारुणतररुचीन विद्रुमाणाम् अङ्कुरान् कः मातुम् इष्टे इव // 97 / / (प्रकाशः ) इह-सूर्यपुरे, पोतोत्तीर्णाम्बुधिपरतटोद्धा. विनः-प्रवहणसमागतसमुद्रपश्चिमकूलसम्भूतान्', सागरावरतीरसञ्जातान् तरीद्वारा आनीताश्चेतियावत्, वस्तुवृन्दान्-पदार्थ

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222