Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 123: समायातस्यास्य सरसः, इदं हि सरः क्षीराब्धेः शिशुरूपेणासीत् तत्सन्निधावेव परं यदा क्षीरोदस्य मथनमभूत्तदा भयभीतमेतत् ततो पलाय्यात्र भीतिरहितप्रदेशे समागतमित्यधुनापि तद्भयजनितकम्पेनात्र तरङ्गाणि समुच्छलन्ति महता वेगेनेत्याशयः, वीचिक्षोभः-तरङ्गाणामतिवेगसञ्चारः, आस्त इति शेषः / उत्प्रेक्षा // 95 / / . (96) नगरं नानाविधवर्णरूपेण निरूपयति नीलेतिनीलच्छायं कचिदविरलै-नागवल्लीदलौघैः, शुभ्रच्छायं कचन कुसुमै-विस्तृतैर्विक्रयाय // पिङ्ग चङ्गै-रतिपरिणतैः कुत्रचिच्चेक्षुदण्डैनावण पुरमिदमिति द्योतते सर्वदापि // 96 // . ( अन्वयः ) क्वचित् अविरलैः नागवल्लीदलौघैः, नीलच्छायं वचन विक्रयाय विस्तृतः कुसुमैः शुभ्रच्छायं कुत्रचिच्च अतिपरिणतैः चङ्गैः इक्षुदण्डैः पिङ्गम् इति इदं पुरं सर्वदापि नानावर्ण द्योतते // 96 // (प्रकाशः) क्वचित्-स्थलविशेषे, अविरलैः-सधनैः, नागवल्लीवलोधैः-ताम्बूललतायाः पलाशकलापैः, अनेन अत्रत्य प्रदेशे ताम्बूलपत्राणां प्रचुरोत्पत्तिर्जनाश्च तदास्वादने बद्धस्पृहा इति व्यज्यते, पातालानीतत्वात् नागस्य वल्ली नागवल्ली, नीलच्छायम्हरित्प्रभम् , यद्यपि नीलशब्दस्य श्यामवणे शक्तत्वेऽपि प्रकृते तात्पर्यानुपत्तितः पीतनीले लक्षणावसेयाऽथवा सेनो भीमसेन इतिनीलः पीतनील इति हरिदर्थो विज्ञेयः, क्वचन-कस्मिँश्चत्स्थाने,
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ba35e415a9f27d627d2d33d3ff3b741c8826dbed5f9b93698dc76d79eca118a9.jpg)
Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222