Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 184
________________ : 125 : प्रकरान्, गणनाकोविदोऽपि-सङ्ख्यानसङ्ख्यावानपि, गणितज्ञप्रवरोऽपि, कः-को जनः, द्राक्-अविलम्बेन, सङ्ख्यातुम्-गणयितुस्, क्षमेत-स्यात्समर्थः, विरजःस्वर्णमाणिक्यपुञ्जान्-निर्मलहिरग्यमाणिक्यप्रमुखमणिविशेषनिकरान् , च-पुनः, गुञ्जानेमारुणतररुचीन-कृष्णलार्धातिरक्तकान्तीन् , गुञ्जाया नेमस्तद्वदरुणतरा रुचिर्येषान्ते तान् , ' कृष्णला तु गुञ्जा ' ' खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च' इति हैमः विद्रुमाणाम्-प्रवालानाम् , अडरान्-अङ्करान् , अग्रभागानितियावत् , कः-कः प्रमाता, मातुम्प्रमातुम् , ईष्टे-सामर्थ्यमवाप्नुयात् , इव-यथा, यथाऽत्रत्यकनकमणिमाणिक्यप्रवालाङ्करादिपुञ्जान् गणयितुं न कश्चिदीशस्तथाब्धिपरतटागतान्यपदार्थप्रकरानपि सङ्ख्यातुं न कश्चित्समर्थः // 97 // (98) अत्रत्यां टङ्कशालां निरूपयति रूप्येतिरूप्यस्वर्ण-प्रकरघटन-प्रोत्थितैष्टङ्कशालागर्भोद्भूत-प्रतिरवशतै-स्तारतारैष्टकारैः // - नात्र कापि प्रभवितुमलं दुष्टदौर्गत्यभूतः, पूतः क्षौद्रे ह्युपशमविधौ मन्त्रसारष्टकारः // 9 // ( अन्वयः ) अत्र क्वापि रूप्यस्वर्णप्रकरघटनप्रोत्थितैः टङ्कशालागर्भोद्भूतप्रतिरवशतैः तारतारैः टकारैः दुष्टदौर्गत्यभूतः प्रभवितुम् अलं न हि क्षौद्रे उपशमविधौ मन्त्रसारः टकार: पूतः / / 98 // (प्रकाशः) अत्र-सूर्यपूरे, कापि-कुत्रचिदपि स्थाने, रूप्य

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222