Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 192
________________ : 133 : जनाश्रयः, अस्ति, मुक्ताचन्द्रोदयपरिचितस्वर्णमाणिक्यभूषाश्रेणीदीप्तः-मौक्तिकसम्पादितवितानविशेषनिचितकनकमणिमाणिक्यालङ्कारावलिदेदीप्यमानः, विविधरचनाराजितस्तम्भशोभीअनेकप्रकारचित्रसङ्घटनासंशोभितस्तम्भशोभाकलितः, सोऽयम्असौ सभामण्डपः, कान्त्या-प्रभाभरेण, ताम्-प्रसिद्धाम् ,मघोनःसुरेन्द्रस्य, श्वन्युवन्मघोनो-' / / 1 / 106 / इति वस्य उः, सुधर्मा सभाम्-सुधर्माभिधानां संसदम्, अनुहरति-अनुकरोति // 105 // ___ (106-107 ) सूक्तयुगलेन व्याख्यानपीठं निरूपयति मध्य इतिमध्ये सिंहा-सनमनुपमं तस्य शक्रासनाभं, चेतश्चैतत् सुखयति सतां हृद्यपद्यानुकारम् / सालङ्कारं सुघटितमहा-सन्धिबन्धं सुवर्ण, स्वच्छच्छायं-सुललितचतुष्पादसम्पन्नशोभम् // 106 // दीप्रोपान्तं स्वसदृशरुचा पादपीठेन नम्रक्ष्माभृच्छ्रेणी-मुकुटघटना-कोमलीभूतधाम्ना // . पङयोडूना-मिव गुणयुजा मौक्तिकस्वस्तिकेन, व्योम्नो लक्ष्मी किल निदधतो-पेन्द्रपादाचितेन॥१०७ (युग्मम् ) ( अन्वयः ) तस्य मध्ये अनुपमं शक्रासना सिंहासनं सतां चेतः सुखयति एतच्च हृद्यपद्यानुकारं सालङ्कारं सुघटितमहासन्धिबन्धं सुवर्ण स्वच्छच्छायं सुललितचतुष्पादसम्पन्नशोभं

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222