Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 120 : जाग्रजैत्रध्वजपरिगतान् , जङ्गमद्रङ्गतुल्यान् एतान् पश्यन् कः जनः विक्षिप्तचेताः न भवति // 93 // __ (प्रकाशः ) चतुर !-दक्ष ! दक्षदुहितृदयित !, कुक्षिनिक्षिप्तनानावस्तुस्तोमान्--क्रोडनिहितानेकप्रकारपदार्थप्रकरान् , अनेन बालस्वभावो वर्णितः जलनिधेः-समुद्रस्य, पोतानिवपृथुकवत् , पुनाति गात्रमितिपोतः, पोतान्-प्रवहणान् , ' वोहित्थं वहनं पोतः' इति हैमः। पश्यतः-दरीदृश्यतः, ते-तव, विलम्बःभूयान्कालक्षेपः, भविता-भविष्यति, जाग्रजैत्रध्वजपरिगतान्प्रस्फुरद्विजयशीलपताकापरिकलितान् , जैतैव जैत्रः प्रज्ञादित्वादण , जङ्गमद्रङ्गतुल्यान्-चराचरनगरनिभान्, एतान्-प्रत्यक्षस्थितान् पोतान् , पश्यन्-विलोकमानः, कः जनः-को हि प्राणी, विक्षिप्तचेताः-अद्भुतदर्शनजन्याश्चर्येणास्वस्थस्वान्तः, विस्फारितविलोचनः विचलितचित्तश्च जायते जनोऽकल्पितावलोकनेनेत्याशयः, न भवति-न खलु जायते, अर्थात् सर्वोऽपि लोकः प्रभवत्येव // 93 // (94) सूर्यपुरस्य प्राकारं वर्णयति दुर्ग इतिदुर्गों भर्गो-ज्ज्वलवपुरिहो-त्कन्धरश्चन्द्रशालादम्भात्सौध-च्छदिरुपचितो मौक्तिकच्छन्नशाली॥ नानायन्त्र-प्रहरणधरो युद्धसज्जोग्रशस्त्रः, क्षत्रस्यैष श्रयति सुषमा धैर्यगोंडुरस्य // 14 // (अन्वयः ) इह भोज्ज्वलवपुः चन्द्रशालादम्भात् उत्क
Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222