Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 996 ( प्रकाशः ) तत्र-सूर्यपुरदेशे, उद्याने-आक्रीडे, उपवन इति यावत् , ' आक्रीडः पुनरुद्यान' मिति हैमः, / पुष्पैः दीप्ताप्रसूनैः प्रकाशिता, अविरलदला-सघनपत्रा, पूर्णपर्णेतियावत् , फलैः पल्लवैश्च लक्षिता-फलकिसलयकलापाभिव्यक्ता, ' नवे तस्मिन् किसलयं किसलं पल्लवः' इति हैमः / चम्पकानां मण्डली-हेमपुष्पकानां चक्राकारेणं समूहस्थितिः, ' चम्पको हेमपुष्पकः / इति हैमः। अमसृणसृणिम्-कठिनाङ्कुशाम् , न मसृणः अमसृणस्तादृशः सृणियंत्र ‘ताम् , ' मसृणोऽकठिने स्निग्धे, इत्यनेकार्थसङ्ग्रहः, ' अङ्कुशः सृणिः' इति हैमः / हेमघण्टावलीढाम्-कनकवरकिङ्किणीकलिताम् , चित्रैर्गुच्छै:-नानाविधस्तबकैः, विविधभरणैः-अनेकप्रकारालङ्करणैः, वस्त्रखण्डै :वसनविभागः, मण्डिताम्-विभूषिताम् , नागश्रेणीम्-करिवरावलिम् , तुलयति-सदृशयति / / उपमा // 91 / / (92) उद्यानानां नगरमभितः सन्तति ति नानावृक्षल:-विविधसुमनः-संवितानां लतानाम् / / क्रीडदम्पत्युचितकदली-मन्दिरैालकानां, गेहैः क्रीडा-भवनसरसी-दीपिकावापिकाभिः / / 12 / / ( अन्वयः ) नगरम् अभितः उद्यानानां सन्ततिः विविध सुमनःसंवितानां लतार्ना लक्षैः नानावृक्षः क्रीडद्दम्पत्युचितकदलीमन्दिरैः बालकानां गेहैः क्रीडाभवनसरसीदीर्घिकावापिकाभिः भाति // 92 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d975ae9b048f647305846d2eb8e83b62b9e8695699aa8a0996027fc0f2bb399a.jpg)
Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222