Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 100 : मा ज्ञासीस्त्वं खपितुरुदधे-हन्त सर्वस्वमात्तं, द्रङ्गो ह्येष प्रकृतिगुणतो ज्येष्ठरत्नाकरोऽस्ति // 75|| ( अन्वयः ) ( अत्र ) प्रतिपदं मुक्तापुञ्जान उरून् रत्नराशीन् प्रवालाङ्क्रान् शङ्खान् वरान् मृगमदसरान् भूयः वीक्ष्य त्वं हन्त ! स्वपितुः उदधेः सर्वस्वम् ( अनेन ) आत्तम् (इति) मा ज्ञासीः, हि एष द्रङ्गः प्रकृतिगुणतः ज्येष्ठरत्नाकरः अस्ति // 5 // (प्रकाशः ) अत्र नगरे प्रतिपदम्-पदे पदे, स्थाने स्थान इति यावत् , मुक्तापुञ्जान्-शुक्तिजसमूहान् , उरून् रत्नराशीन्-महतो मणिसङ्घातान् , प्रवालाङ्क्रान्-विद्रुमाङ्कुरान् , शडान्-कम्बून् , शाम्यति शङ्खः पुंक्लीबलिङ्गः ‘शमिमनिभ्याम्-' ( उणा० 84 ) इति खः, शं सुखं खनति, श्रेयो जनयतीति वा 'कचित् ' / 5 / 1 / 171 / इति डः, वरान-श्रेष्ठान् , मृगमदसरान्-मृगमदः-कस्तूरिका तं सरति-अनुसरतीति मृगमदसरस्तान्, कस्तूरिकाकल्पाम्बरादिगन्धद्रव्यनिकरान् , अम्बरप्रमुखसद्गन्धिपदार्थविशेषाणां जनिस्थानं वारांनिधिरिति प्रसिद्धमेव, भूयः-प्रभूतम् , अतः परं वराँश्चेत्यस्य प्रकृतेऽवग्रहमाकल्प्य अवराँश्चेति कृत्वा अवराँश्च भूयः-अन्यानपि प्रचुरपदार्थानित्यर्थोऽप्यवसेयः, वीक्ष्य-नितरामालोक्य, त्वम्-श्रीमान् , हन्त !-हा, खेदज्ञापकमव्ययम्, स्वपितुः-निजजनकस्य, उदधेः-रत्नाकरस्य, सर्वस्वम्-वसुमात्रम् , निखिलवित्तमितियावत् , अनेन नगरेण आत्तम्-गृहीतम्, इति मा ज्ञासी:-न ह्यवगच्छेः, हि-यतः, एष द्रङ्ग:-इदं हि नगरम् , प्रकृतिगुणतः-स्वभावतः, निसर्गादेव, ज्येष्ठरत्नाकरोऽस्ति-उत्कृष्टमणिखानिर्वर्तते / / 75 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0bb6e5f601ab338e95c8128f451118ddabb14227e93a2af0c43bdf5fb2005881.jpg)
Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222