Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 88 : तत्रालोक्य स्वपतितनयं राजतेजोऽभिरामं, . दर्भाङ्कर-च्छलपुलकिता त्वामुपस्थास्यतेऽसौ // आमूलाग्रं तरलिततनु-/चिहस्तैरुदस्तैईरादालि-ङ्गितुमिव रसात् साभ्रमत्यब्धिकान्ता // 65 // ( अन्वयः) तत्र राजतेजोऽभिरामं स्वपतितनयं त्वाम् आलोक्य असौ अधिकान्तां साभ्रमती दर्भाङ्करच्छलपुलकिता आमूलाग्रं तरलिततनुः उदस्तैः वीचिहस्तैः रसात् दुरात् आलि. कितुम् इव उपस्थास्यते // 65 // .' (प्रकाशः) तत्र-उपराजनगरम् , राजतेजोऽभिरामम्चन्द्रातपमञ्जुलम् , पार्थिवप्रतापमनोरममित्यपि, राजपदवाच्यत्वा. चस्य, तथा चानेकार्थसङ्ग्रहः - राजा तु पार्थिवे, निशाकरे प्रभौ' स्वपतितनयम्-निजनाथनन्दनम् , समुद्रात्मजमितियावत् , समुद्रस्य सरित्पतित्वात् , त्वाम्-पुत्रप्रायं श्रीमन्तम् , आलोक्य-दृष्टिपथमासाद्य, असौ-इयम् , समीपस्थितेतिभावः, अब्धिकान्ता-समुद्रदयिता, सरिदितियावत् , साभ्रमती-तदभिधानप्रसिद्धा, अस्याः किश्चिद्वृत्तं मयूरदूतपञ्जिकायां यथा-'विद्यते मेदपाटदेशप्रदेशे प्रायो द्वादशयोजनपरिमितमेकं महासरस्ततो निर्गतेयं सरित् साबरमतीनाम्नी, सेयं दक्षिणस्यां दिशि प्रवर्धमानप्रवाहा राजनगरं तरङ्गरङ्गितं विधाय स्तम्भतीर्थनिकटवर्तिन ( खंभातनो अखात ) सरितां पतिं सागरं प्रगल्भाऽपि मुग्धेव मिलति, सोऽपि दक्षिणनायक इव तो स्वेऽके सोल्लासं निवेशयति ' / दर्भाकूरच्छलपुलकिताकुशाङ्कुरव्याजरोमाञ्चिता, आमूलाग्रं तरलिततनुः मूलतोऽयं यावत्
Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222