Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ३५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नंदs faaiगुलिकं तं दामनकं यौवनस्थं दृष्ट्वा स विवो जातः, नंदे च पच, अयं तव पुत्रः कदा जातः ? कुतो वा त्वया समुपलब्धः ? सत्यं ब्रूहि तदा नंदेन कथितं श्रस्य बालकस्य कनिष्टांगुली के चित्कारणेन चांगालेन बेदिता, तत्रयात्पलाय्य सोऽत्र मदीये गृहे समागतोऽस्ति मया च स पुत्रत्वेन रहितोऽस्ति तत् श्रुत्वा सागरपोतेन विचारितं नूनं मुनर्वचः सत्यं जातं. इति विचार्य चिंतातुरः श्रेष्टी स्वपुरंप्रति चलितुं प्रवृत्तः, तदा नंदेन क तिं जो श्रेष्टित्रधुनैव भवतामत्रागमनं जातं, ततः शीघ्रं पश्चात्कथं प्रस्थानं क्रियते ? किं filar वया विस्मृतमस्ति ? तदा श्रेष्टिनोक्तं ममैकं महगृहकार्यं स्मृतिपथमागतं ततोऽहं शीघ्रं गच्छामि, तदा नंदो जगाद, चेनवतां किंचिन्महत् शीघ्रं च करणीयं कार्य जवेतू ताई लेखं लिखित्वा ममास्य पुत्रस्य समर्पय ? स शीघ्रमेवेतो गत्वा तं लेखं जवत्पुत्रातद समर्पविष्यति श्रेष्टिनेऽपि तडुचितं अतोऽसौ लेखमेकं लिखिल्या दामनकाय ददौ, सोऽपि तं लेखं गृहीत्वा डुनं राजगृहनगरसमीपे समागतः,
तस्मिन् लेखे तेन दुष्टेन पापिष्टेन श्रेष्टिना स्वपुत्रप्रतीति लिखितमासीत्, यदस्य
For Private And Personal
पृचावृत
॥ ३५ ॥

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143