Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
www.kobairthorg
Shri Mahavir Jain Aradhana Kendra
Acharya Siri Kailashsagarsur Gyanmandi
चावृ०
गौतम- ददाति, एवं तेन सर्वलोका निर्धनाः कृताः, श्दृग्बहुविधपापकरणतस्तस्य तस्मिन्नेव नवे का-
1 सश्वासज्वरादयः षोमा रोगाः समुद्भूताः, पश्चादानध्यानान्मृत्वा स प्रश्रमे नरके गतः, तत. तर२५॥
घ्युत्वाऽयं विजयराज्ञः पुत्रोऽनूत; नपुंसको पुःखी च संजानः, अतोऽकृत्यं नैव कर्त्तव्यं. ॥ ॥ इति मृमापुत्रकथा संपूर्णा ॥ अथ चतुश्चत्वारिंशत्तमप्रभोत्तरमाह
गाया जो सत्तो वियाणत्तो । मोबाव बंधणान मरणान | कारुप्मपुलहिय । नो असुहा वेयणा तस्स ॥ ५० ॥ व्याख्या-यः पुरुषोऽन्यैः कैश्चिनिगडितान शृंखलाबंधनैर्बहान् जोवान् बंधनान्मरणाझा मोचयति, पुनर्यो दयालुनवति, तस्य जीवस्य कदाप्यशुना वेदना न नवति, चंदनश्रेष्टिपुत्रजिनदत्तवत्. ॥ ५७ ॥ अत्र.जिनवाकमा-सुप्रतिष्टितनगरे चंदननामा श्रेष्टी वर्तते, परं स नश्कपरिणामोऽपि मिथ्यात्वी वर्तते, तस्य वाहिनीनानी
नार्यास्ति, अथैकदा तस्य चंदनस्य गृहे कोऽपि जितेश्यिः साधुः समागतः, तेन श्रेटिना त. - स्मै साधवे प्रासुकमुपाश्रयं दत्वा स तत्र चतुर्मालकं स्थापितः, ततोऽसौ चंदनस्तस्य पार्श्वे
धर्मं शृणोति. धर्म च श्रुत्वा तेन जीवहिंसानियमो गृहीतो नार्यया सह; अतः कारणान
॥१५॥
For Private And Personal

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143