Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतमस्य गोत्रदेव्यपि सम्यग्दृष्टिबनून, चतुर्मासानंतरं साधुवहारं कृत्वाऽन्यत्र गतः,
नावृष अय स श्रेष्टी सम्यक् प्रथमव्रतं पालयति; परं तस्य पुत्रो नास्ति, तेन स चिंतातुर. ॥१६॥ स्तिष्टति; अतोऽसौ देवदेवीगोत्रजादीन पुत्रार्थमाराधयति; कुंकुमकर्पूरचंदनपुष्पधूपदीपैश्च
तान पूजयति, पुनरसौ नूमिशयनं विधत्ते, तपस्तपति; अश्र क्रमेण देवता तस्मै प्रसन्नाऽनू त्. देव्योक्तं नो चंदन तवोपर्यहं तुष्टास्मि, ततस्तवमनसि यस्येचा नवेत्तन्मार्गयस्व ? तदा चंदनेनोक्तं, हे मातर्मम पुत्रो नास्ति, अतस्त्वं पुत्रं देहि ? तदा देव्या चिंतितं, प्रश्रममदं त
स्य धर्मपरीक्षां कृत्वा पश्चात्तस्य पुत्रं यनामि, इति विचार्य देव्या तस्मै प्रोक्तं, हे श्रेष्टिनर | यदि तव पुत्रस्येवा नवेनदि त्वं मे एकं जीवं हत्वा बलिं देहि ? यदि तं बलिं चेन्मह्यं न 1 दास्यसि, तदाहं त्वां तव स्त्रियं चापि हनिष्ये.
तदा श्रेटिनोक्तं नो देवि! त्वमेवं कथं जल्पसि ? मया प्रथममेव प्राणातिपातव्रतस्य ॥१६॥ - गृहणं कृतमस्ति, अतस्तनियमस्य कथमहं नंगं करोमि ? जीवहिंसया प्राप्यमाणस्य पुत्र
स्यापि मे प्रयोजनं नास्ति, गृहीतं व्रतं कदाप्यहं न त्यजामि. इत्येतस्य वचः श्रुत्वा कुपिते.
For Private And Personal

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143