Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १३३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अद्वितीयो वीराख्यत्तु साधुसंगत्या धर्मको जिनधर्मस्थापकश्च विद्यते श्रस्मिन् समये कश्चिच्चतुर्ज्ञान साधुस्तत्र समागतः तं वंदितुं स वीरः सर्वलोकसहितस्तत्र गतः, स नास्तिकवादी सूरोऽपि साऽं कारित्वानुरोर्महिमानं विज्ञायेर्ष्यया तत्रागतः आगत्य चासौ साहंकारं वच उक्तवान् जो सावो नवनिर्लोकाः कयं प्रतार्यते ? युष्माकं चन्नक्तिरस्ति तदास्माभिः सह चतुरंग विवादं कुरुध्वं ? उत्तरं च दत्वाऽस्माकमदंकारं दूरीकारयध्वं ? तदैकेन शिष्यलोकं जो सूर मम गुरुः सर्वज्ञोऽस्ति, त्वं तत्र पक्ष स्थापय ? अहमेव त्वां निरुत्तरीकरिष्यामि तत् श्रुत्वा सूरेणोक्तं इह धर्मो नास्ति, परलोकोऽपि नास्ति, श्रात्मापि नास्ति, पंचभूतैरेव निबदे शरीरे चैतन्यशक्तिरुत्पद्यते, यथा मधुकपिष्टादियोगान्मयशक्तिः, किं च प्राणिनां सुखदुःखस्य कारणमपि कर्म नास्ति
यत एकस्य दृषद नपरि विष्टा क्रियते, द्वितीयश्चेदृगेव दृषत्पुष्पादिभिः पूज्यते; तो जतपोनुष्ठानादि सर्वमपि निष्फलमेव इत्युक्त्वा स सूरः स्थिरीभूतः, तदा स शिष्यो वदति देसूर ! आत्माऽस्त्येव स्वसंवेद्यत्वात् चेदात्मा न जवेत्तर्हि अहं सुखी, अहं दुःखी इत्यादि
For Private And Personal
पृत्रावृ०
॥ १३३ ॥

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143