Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पत्रावृक्ष
गौतम- स्याऽजयकुमारस्य संबंधमाद-भगधदेशे राजगृहनगयो श्रेणिकनामा राजा राज्यं करोति,
1 तस्य राझो वृक्षः पुत्रश्चतुर्बुहिनिधानः श्रीअन्नयकुमारान्नियोऽस्ति. श्रेणिकनृपोऽनयकुमारं ॥१३॥ राज्ययोग्यं ज्ञात्वा तस्मै स्वराज्यं समर्पयितुं वांति, परं स पापन्नीत्या राज्यं न गृह्णाति. 1 अथ तस्मिन्नवसरे राजगृहे नगरे गुणशीलानिधे चैत्ये श्रीमहावीरः समवसृतः, तं वंदितु
मन्नयकुमारस्तत्र गतः, तत्रोपविश्य धर्मोपदेशं च श्रुत्वाऽनयकुमारः श्रीवीरप्रभुप्रति पूवति, दे लगवनंतिमो राजर्षिः को नविष्यति ? श्रीवीर आह हे अनयकुमार अंतिमराजर्षिरुदाइनामा राजा नविष्यति. एवं श्रीवीरमुखात् श्रुत्वा नुदायिराज्ञा दीक्षा गृहीता. तदा श्रीवीरेणोक्तमशः कोऽपि राजा दीक्षां न गृहिष्यति, तदाऽनयकुमारः स्वपरिगामिक्या बुद्ध्या चिंतयति, अहं पितुराग्रहणापि राज्यं न लास्यामि, यतो राज्यगृहणानंतरं मे दीक्षा न न. विष्यति. इति चिंतयन् स गृहे समागतः, राज्ञापि तस्य दीक्षामनोरयो ज्ञातः, अयैकदा राझाऽनयकुमारायोक्तं अद्याई चेल्लगाराझ्या सह श्रीवीरं वंदितुं गछामि, त्वया त्वत्रैव स्टेय, अस्माकमाझा विना त्वया वीरसमीपे नैव गंतव्यं; अन्नयकुमारेणापि तच्चोंगीकृतं. अ
॥१३५ ।।
For Private And Personal

Page Navigation
1 ... 136 137 138 139 140 141 142 143