Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम ततः श्रेणिकराजा प्रतुं चाऽनयकुमारादीन साधूनत्वा स्वापराधं च कामयित्वा गृहे समा- पद्यावृण
YA गतः, अथाऽनयकुमारः शुभमनसा ज्ञानदर्शनचारित्रात्मकं रत्नत्रयं सम्यगाराध्य स्वायुःकये? ॥१३॥ सर्वार्थति ही जगाम; एकावतारानंतरं च स मोके यास्यति ॥ इत्यत्नयकुमारकथा संपूर्णा ॥
अथ शास्त्रफलं कथयति
गाया-जं गोयमेण पुढं । तं कहियं जिणवरेण वीरेण ॥ नवा नावेय सया । धी AdS म्माधम्मफलं पयर्फ ॥ ६ ॥ व्याख्या-पनौतमेन पृष्टं तत् श्रीवी रेण जिनवरेण कथितं,
तो हे नव्यलोका एताइर्माऽधर्मफलं युष्मानिः प्रकट यथा स्यात्तथा नावितव्यं. ॥२३॥ व गाथा-अडयालीसा पुत्रो-नरेण गाहाण दो चनसही ॥ संखेवेणं नणिया । गोय
मपुडा महलावि ॥ ६ ॥ इति श्रीगौतमपत्रावृतिः समाप्ता ॥ प्रा श्रीगौतमपृछावृत्ति नामMनो ग्रंथ जामनगरनिवासि पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटेगावी प्रसि. ॥१३ ॥ ६ कों . ॥ श्रीरस्तु ॥
॥ समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥
For Private And Personal

Page Navigation
1 ... 139 140 141 142 143