Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 140
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ १३३ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वीरं पृष्टुं गतः, तत्र गत्वा प्रभुं वंदित्वा स पृछति, हे जगवन् ? सा मम राज्ञी चेल्ला सव्यस्ति वात्यस्ति ? तदा जगवतोक्तं हे राजन् ! चेटकराज्ञः सप्तापि पुत्र्यः सत्यः संति. इति श्रुत्वा राजा पुनः पृति दे जगवन् तर्हि अय रात्रौ चेल्लया राज्यैवं कथं जल्पितं ? - दा जगवता सर्वमपि वृत्तांतं कथयित्वा तस्य संदेहो दूरीकृतः, तदा राजा शीघ्रमेव ततः पञ्चालितः । यात्राऽनयकुमारेण निजबुद्ध्यांतःपुरसमीपस्थमेकं जोरों गृहं प्रज्वालितं; ततः स्वयं च राज्ञः सन्मुखं समायातः, तदा राज्ञा पृष्टं दे अजयकुमार त्वया सर्वमंतःपुरं ज्वालितं वा किं ? तदाऽजयकुमारेणोक्तं मया सर्व कार्य कृतं, अधुनास्ति ममाझा ? गच्छाम्यदं श्रीवीप्रभुसमीपे ? राज्ञापि संभ्रमवशात्तस्मै श्राज्ञा दत्ता, शीघ्रमेव श्रीश्रजयकुमारोऽपि वीरप्रभुसमीपे गत्वा दीक्षां जग्राह; अथ गृहागतो राजा सर्वमप्यंतःपुरं समाधियुक्तं दृष्ट्वा हृष्टः, पवाल शीघ्रमेव श्री वीरप्रजोः समवसरणे समागत्याऽजयकुमारंप्रति कथयामास, हे पुत्र ! त्वं पुनर्गृदे समागछ ? तदाऽनयकुमारेणोकं हे तात मया नवदाज्ञयैव दीक्षा गृहीतास्ति. For Private And Personal पृत्रावृ० ॥ १३७ ॥

Loading...

Page Navigation
1 ... 138 139 140 141 142 143