Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 137
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम- पडावृध ॥१३५॥ सुखदुःखं को जानाति ? पुनस्त्वयोक्तं यत्पंचतन्यश्चैतन्यशक्तिः प्रजायते, तदपि तव वच- नमसत्यमेव, यतस्ते पंचापि नूता अचेतनाः संति, ततोऽचेतनेच्या पदार्थेभ्यश्चैतन्यशक्तिः क प्रजायते ? अत आत्माऽस्त्येव. पुनरेको दुःखी, एकश्च सुखी, एको दासः, एकश्च स्वामी, तत्सर्वं पूर्वकृतकर्मानुसारशैव जायते, अतः कर्माप्यस्त्येव. ततोऽशुनकर्मणां कयकते तपःसंयमादिक्रिया युज्यते एव. पुनर्धर्माधर्मस्य फलमिह परलोकेऽपि च ज्ञायते, अतो धर्मो वि. द्यत एच, तस्मात्कारणात्वं कदाग्र मुंच ? एवमुक्तेनाऽपि सूरेण यदा निजकदाग्रहो न मुक्तस्तदा राजा तं सूरं निजनगरानिष्कासयामास, एवं स सूरो बहुसंसारं ब्रमिष्यति, अन्य स हितीयो वीरश्राइ आयुःकये मृत्वा देवलोके समुत्पन्नः, पश्चान्मनुष्यत्नवं प्राप्य च स मोके या. स्यति. ॥ इति सूरवीरयोः कथा संपूर्णा । अथाष्टचत्वारिंशत्तमप्रश्रोत्तरमाद मात्रा-जो निम्मलनाणचरित्त-दसणेहिं विनूसियसरीरो ॥ सो संसारं तिरि । सिपुरं पावए पुरिसो ॥ ६२ ।। व्याख्या-यः पुरुषो निर्मलज्ञानदर्शनचारित्रैः संयुक्तो नवति स संसारसमुई तरित्वा स्तोककालेन मोदं गति, अन्नयकुमारवल. ॥ ६ ॥ अथ त र ॥१३४॥ For Private And Personal

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143