SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम- पडावृध ॥१३५॥ सुखदुःखं को जानाति ? पुनस्त्वयोक्तं यत्पंचतन्यश्चैतन्यशक्तिः प्रजायते, तदपि तव वच- नमसत्यमेव, यतस्ते पंचापि नूता अचेतनाः संति, ततोऽचेतनेच्या पदार्थेभ्यश्चैतन्यशक्तिः क प्रजायते ? अत आत्माऽस्त्येव. पुनरेको दुःखी, एकश्च सुखी, एको दासः, एकश्च स्वामी, तत्सर्वं पूर्वकृतकर्मानुसारशैव जायते, अतः कर्माप्यस्त्येव. ततोऽशुनकर्मणां कयकते तपःसंयमादिक्रिया युज्यते एव. पुनर्धर्माधर्मस्य फलमिह परलोकेऽपि च ज्ञायते, अतो धर्मो वि. द्यत एच, तस्मात्कारणात्वं कदाग्र मुंच ? एवमुक्तेनाऽपि सूरेण यदा निजकदाग्रहो न मुक्तस्तदा राजा तं सूरं निजनगरानिष्कासयामास, एवं स सूरो बहुसंसारं ब्रमिष्यति, अन्य स हितीयो वीरश्राइ आयुःकये मृत्वा देवलोके समुत्पन्नः, पश्चान्मनुष्यत्नवं प्राप्य च स मोके या. स्यति. ॥ इति सूरवीरयोः कथा संपूर्णा । अथाष्टचत्वारिंशत्तमप्रश्रोत्तरमाद मात्रा-जो निम्मलनाणचरित्त-दसणेहिं विनूसियसरीरो ॥ सो संसारं तिरि । सिपुरं पावए पुरिसो ॥ ६२ ।। व्याख्या-यः पुरुषो निर्मलज्ञानदर्शनचारित्रैः संयुक्तो नवति स संसारसमुई तरित्वा स्तोककालेन मोदं गति, अन्नयकुमारवल. ॥ ६ ॥ अथ त र ॥१३४॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy