Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Acharya Shri Kailashsagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पक्षावृण
॥१३
॥
गौतम- स्मृत्वा स्मृत्वा तहुःखान्मृतः, अय तस्य पुत्रो लक्ष्मणः पितुर्मतकार्यं कृत्वा, संसारस्याऽसा-
रतां च विज्ञाय शोकं न करोति. पुनरसौ मनसि चिंतयति नूनमयं मोहो ऽर्जयोऽस्ति, मपितापि मोहादेव मृतः, अयं मोहो जीवस्य सन्निपातरूप एव, यस्तिमिरं विनापि जीवानां
चक्षुरावृणोति; अतो मोहस्य विलयेनैव जीवस्य सुखं नवति, यावत् स एवं मनसि विचाप रयति तावत्तत्र कश्चित् श्रुतकेवली गुरुः समागतः, तदासौ लक्ष्मणस्तत्र गत्वा गुरुं
च नत्वा धमोपदेशं श्रुत्वा गुरुं पृवति, हे जगवन ! मम पितुः का गतिर्जाता? तदा गुरुगोक्तं तव पिता धनकुटुंबमोहान्मृत्वा एकेंश्यिपृथ्वीकाये समुत्पन्नोऽस्ति, पश्चाच्च सोऽष्का- याशिवायुवनस्पतिकायेषु समुत्पद्य वहुसंसारं ब्रमिष्यति. एवं गुरुमुखात् श्रुत्वा स वैराग्यादीक्षां गृहीत्वा सम्यकप्रकारेण धर्ममाराध्य कर्मक्षयं कृत्वा मोके गतः, अतो नव्यजनैर्मोहो न कर्तव्यः ॥ इति मोहविषये मोहनलक्ष्मणयोः कया संपूर्णा. ॥ अथ षट्चत्वारिंशन- मप्रभोत्तरमाह___ गाया-न य धम्मो न य जीवो । नो परलोगुनि न य कोइ ॥ रिसिपि नो मन
॥ १३१ ॥
For Private And Personal

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143