Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 133
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम- पक्षावृ० ॥१३॥ हिमान् चतुरश्च संजातः, एवं स निजपितुर्गुणाविपरीतोऽनूत्. स बदमणः सदा सप्तकेत्रेषु धनव्ययं कर्तुं लग्नः, तदा तस्य पित्रोक्तं हे वत्स! मया बहुदुःखेनैव धनमुपार्जितमस्ति, त. त्वं कयं निरर्थक व्ययसि ? तदा पुत्रेणोक्तं हे तात दानं ददतां जनानां धनं न कदापि दयति. नक्तं च-देहि दानं सु ददन्न दीयते धनं ।। कूपारामगवादीनां । ददतामेव संपदः ॥ १ ॥ यथा कूपस्य नीरं, आरामात्फलानि, गोमहिषीन्यो सुग्धं यथा यथा प्रत्यहं गृह्यते, तथा तथा तत्सर्वं वृद्वि प्रयाति, एवं सुपात्रेन्यो दत्तं धनं नित्यं वाईते एव. न. तं च वसुधान्तरणं पुरुषः । पुरुषान्तरणं प्रधानतरलदमीः ।। लम्यानरणं दानं । दानाजरण सुपात्रं च ॥१॥ अतो दानादेव लक्ष्मीर्वहित. एवं पुत्रेणोक्तोऽपि तत्पिता लोग्नं न त्यजति. अौकदा चौरैः कात्रं दत्वा तस्य धनं निष्कास्य गृहीतं तद् ज्ञात्वा स मोहनदास न. स्तरं रुदनं कर्तुं लगः, सनोजनमपि न करोति, तदा पुत्रेणागत्य तस्मै प्रोक्तं नो तात त्वं मा रोदः ? श्यं लक्ष्मीश्चपलास्ति, अतस्त्वं भुंध ? एवं पुवेरा कथिते सति सनोजनं करोति, अयक्तिीय वर्षे तस्य नार्या मृता, तदा तन्मोहात् स मोहनदासोऽपि तद्गुणान् पद are * ॥१३० ॥ For Private And Personal

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143