SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम- पक्षावृ० ॥१३॥ हिमान् चतुरश्च संजातः, एवं स निजपितुर्गुणाविपरीतोऽनूत्. स बदमणः सदा सप्तकेत्रेषु धनव्ययं कर्तुं लग्नः, तदा तस्य पित्रोक्तं हे वत्स! मया बहुदुःखेनैव धनमुपार्जितमस्ति, त. त्वं कयं निरर्थक व्ययसि ? तदा पुत्रेणोक्तं हे तात दानं ददतां जनानां धनं न कदापि दयति. नक्तं च-देहि दानं सु ददन्न दीयते धनं ।। कूपारामगवादीनां । ददतामेव संपदः ॥ १ ॥ यथा कूपस्य नीरं, आरामात्फलानि, गोमहिषीन्यो सुग्धं यथा यथा प्रत्यहं गृह्यते, तथा तथा तत्सर्वं वृद्वि प्रयाति, एवं सुपात्रेन्यो दत्तं धनं नित्यं वाईते एव. न. तं च वसुधान्तरणं पुरुषः । पुरुषान्तरणं प्रधानतरलदमीः ।। लम्यानरणं दानं । दानाजरण सुपात्रं च ॥१॥ अतो दानादेव लक्ष्मीर्वहित. एवं पुत्रेणोक्तोऽपि तत्पिता लोग्नं न त्यजति. अौकदा चौरैः कात्रं दत्वा तस्य धनं निष्कास्य गृहीतं तद् ज्ञात्वा स मोहनदास न. स्तरं रुदनं कर्तुं लगः, सनोजनमपि न करोति, तदा पुत्रेणागत्य तस्मै प्रोक्तं नो तात त्वं मा रोदः ? श्यं लक्ष्मीश्चपलास्ति, अतस्त्वं भुंध ? एवं पुवेरा कथिते सति सनोजनं करोति, अयक्तिीय वर्षे तस्य नार्या मृता, तदा तन्मोहात् स मोहनदासोऽपि तद्गुणान् पद are * ॥१३० ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy