Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 131
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir गौतम- पत्रावृ० ॥१२॥ जिनदत्नाख्यः पुत्रो नीरोगी सुखी च केन कर्मणा जातः? तदा गुरुर्वदति त्वं सावधानतया गृणु? ___अस्मिन्नेव नगरे धरणनामा वणिगनूत, तस्य च साधारणाख्यः पुत्रोऽनूत, स पापंकिना वाणिज्यं करोति, पुनः पाशवज्ञान मृगबकतित्तिरप्रमुखान जीवान्मोचयति, तथैव देव. गुरुसंघानां नक्तिं करोति, श्रीशर्बुजयप्रमुखतीर्यानां यात्रां करोति; पश्चात्स्वायुःकये स देवलोके देवोऽनूत; ततश्च व्युत्वाऽयं तव पुत्रो जिनदत्ताख्यो वनूव. स पूर्वन्नवपुण्यकरणात्सु. खी नीरोगी च जातः, इत्येवं श्रवणानंतरं पितापुत्रयोर्जातिस्मरणं समुत्पन्नं तेन तान्यां वै. राग्यतो दीक्षां गृहीतुं गुरवो विज्ञप्ताः, तदा गुरुनिरुक्तं युवयोरद्यापि बहु नोग्यकर्म विद्यते, अतो यूवां श्राधम स्वीकुरुतं. अथ तौ श्राधर्म प्रतिपद्य स्वगृहे समाजग्मतुः, अनेकदानपुण्यकार्याणि च कर्तुं लग्नौ, प्रांते तो महाव्रतानि गृहीत्वा देवावनूतां. ततश्च्युत्वा मानुष्यनवं प्राप्य मोदे गतौ. ॥ इति जिनक्तकथा समाप्ता॥ अथ पंचचत्वारिंशत्तमप्रभोत्तरमाह- माया--जया मोहोदन तियो । अन्नाणं खुमहानयं ॥ कोमले वियणिज तु । तया ए. गिदियत्तां ॥१॥ व्याख्या-यदा जीवस्य मोहनीयकर्मणस्तीवोदयो जवति, पुनरसौ ज्ञा ॥१२॥ For Private And Personal

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143