Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ १२३ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व देवी खमुत्पाट्य तस्य जार्यांया मस्तकं बेत्तुं लग्ना तदा पूत्कुर्वती सा निजजर्त्तारं प्रति वक्ति, दे स्वामिन् त्वं कदाग्रहं मुंच ? एतस्यै देव्यै च बलिं देहि ? चेत्वं तस्यै बलिं न दास्यति, तदा सा त्वामपि हनिष्यति एवं स्त्रिया प्रेरितोऽपि श्रेष्टी न क्षुब्धः, तदा देवी हृष्टा जाता, क यामास च जो श्रेष्टिन नूनं त्वं धन्योऽसि, कृतपुण्योसि, मयेयं तव परीक्षा कृता; धर्मे ह ढचित्तत्वात्तत्र योग्य: पुत्रो जविष्यति, स्वयापि तस्य पुत्रस्यानिधानं जिनदत्त इति विधेयं; इत्युक्त्वा सा देव्यदृश्या जाता. कति चिदिवसानंतरं तस्य मनोहरः पुत्रो जातः, चंदनश्रेष्टिना च महोत्सवपूर्वकं तस्य जिनदन इत्यनिधानं कृतं. पंचवर्षाणि यावत्तं लालयित्वा पित्रा स पाठितः, एवं तेन पुरा सर्वा अपि विद्याः कलाश्च शिक्षिताः क्रमेण स यौवनं प्राप्तः, तदा पिता कुलीना योग्या च कन्या तस्मै परिलायिता, एवं स जिनदत्तः पितुर्वजो निरोगी व संजातः, स जि. नदत्तो नित्यं देवान् पूजयति; इतो वनारामे कश्चिद् ज्ञानी गुरुः समागतः, तदा पुत्रसहितदस्तं वंदितुं गतः, तत्र धर्मोपदेशश्रवणानंतरं चंदन श्रेष्टी गुरुं पृछति, दे जगवन् ममायं For Private And Personal पृच्छावृ० ॥ १२३ ॥

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143