Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 132
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir पवावृ० गौतम- र ॥१२॥ नं न जानाति, महानयाकुलश्च भवति, पुनर्यस्य सातावेदनीय कर्म स्तोकतरं नवति, कु. टुवस्य च यो मूगं करोति, स जोबो मृत्वैकेइियेषू-पद्यते, बहुकालं च संसारे भ्रमति, मोहनवत् ॥ ५ ॥ तस्य कथोच्यते--महीसारनगरे मोहनदासाख्यो वणिग्वसति, तस्य मोहनदासीति नाम्नी नार्या वर्तते; स मोहनदासो महाकृपणः सन् पित्रोपार्जितां लक्ष्मी भुनतिदिवस केवलमेकबारमेव रूकमाहारमत्ति; पुनरसौ चौरनीत्या निजघनं नूमौ किप्वा रक्षति, स्वयं च रात्रौ तस्य रहां करोति, परं रात्रौ सुखं न शेते. नित्यमघौतानि स्थूलानि मलिनानि च वस्त्राणि स धारयति, कदापि दानं न ददाति, लोनवशाच स गुणवतः स्वजनानपि नोपलकयति; चेत्कश्चिद्याचकः सन्मुखं मिलति तदा स निजमुखं वक्रीकृत्य प्र. याति, परं तस्य याचकस्य सन्मुखमपि न विलोकयति. नक्कं च-किसुं करेरे कृपणवखा. ण । नवि नवखे अाव्या घर जाण ॥ ए तलमां नही तेल लगार । जे एहने वांडे ते गमा- र ॥ १॥ अथ क्रमेण तस्यैकः पुत्रो बनून, तस्य च लक्ष्मण इति नाम प्रतिष्टितं, मोहवशेन च स तं निजपुत्रं दस्तादपि न मुंचति. अथ बाल्यकाले गते सति स पुवो विवेकी बु. ॥१vणा For Private And Personal

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143