SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ www.kobairthorg Shri Mahavir Jain Aradhana Kendra Acharya Siri Kailashsagarsur Gyanmandi चावृ० गौतम- ददाति, एवं तेन सर्वलोका निर्धनाः कृताः, श्दृग्बहुविधपापकरणतस्तस्य तस्मिन्नेव नवे का- 1 सश्वासज्वरादयः षोमा रोगाः समुद्भूताः, पश्चादानध्यानान्मृत्वा स प्रश्रमे नरके गतः, तत. तर२५॥ घ्युत्वाऽयं विजयराज्ञः पुत्रोऽनूत; नपुंसको पुःखी च संजानः, अतोऽकृत्यं नैव कर्त्तव्यं. ॥ ॥ इति मृमापुत्रकथा संपूर्णा ॥ अथ चतुश्चत्वारिंशत्तमप्रभोत्तरमाह गाया जो सत्तो वियाणत्तो । मोबाव बंधणान मरणान | कारुप्मपुलहिय । नो असुहा वेयणा तस्स ॥ ५० ॥ व्याख्या-यः पुरुषोऽन्यैः कैश्चिनिगडितान शृंखलाबंधनैर्बहान् जोवान् बंधनान्मरणाझा मोचयति, पुनर्यो दयालुनवति, तस्य जीवस्य कदाप्यशुना वेदना न नवति, चंदनश्रेष्टिपुत्रजिनदत्तवत्. ॥ ५७ ॥ अत्र.जिनवाकमा-सुप्रतिष्टितनगरे चंदननामा श्रेष्टी वर्तते, परं स नश्कपरिणामोऽपि मिथ्यात्वी वर्तते, तस्य वाहिनीनानी नार्यास्ति, अथैकदा तस्य चंदनस्य गृहे कोऽपि जितेश्यिः साधुः समागतः, तेन श्रेटिना त. - स्मै साधवे प्रासुकमुपाश्रयं दत्वा स तत्र चतुर्मालकं स्थापितः, ततोऽसौ चंदनस्तस्य पार्श्वे धर्मं शृणोति. धर्म च श्रुत्वा तेन जीवहिंसानियमो गृहीतो नार्यया सह; अतः कारणान ॥१५॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy