SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ १२४ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दंति, तस्य शरीरान्महादुर्गेधः प्रादुर्भवति, एवं स दैव नरकस्य दुःखान्यनुभवति तत् श्रुत्वा गौतमस्य हृदि तं दृष्टुं कोतुकमुत्पन्नं तदा जगवता तस्मै प्रोक्तं हे गौतम चेत्तव मनसि कौतुकमस्ति तर्हि त्वं तत्र याहि ? तं च पश्य ? एवं श्रीवीरस्यादेशाङ्गौतमो राज्ञो गृहे गतः, गौतममागतं दृष्ट्वा नृपराइयौ हृष्टे, ताभ्यां कथितं दे जगवन्नय युष्माकमत्रागमनेनास्माकं महत्राrयं प्रकटीनूतं, अथ गौतमः प्राह हे राजन् श्रहमत्र तत्र पुत्रदर्शनार्थमागतोऽस्मि तदा भूमिगृहस्थिaisal पुत्रस्तया दर्शितः, गौतमस्तं तथास्थं दृष्ट्वाऽतीव निर्वीसः सन् श्रीवीरसमीपे समागतः प्रभुप्रति च पृष्टवान् दे जगवन ! श्रनेन मृगापुत्रे सैवंविधं किं पापं कृतमस्ति ? येनायमेवंविधो दुःख जारजातोऽस्ति तदा प्रभुः कथयति जो गौतम श्रस्य संबंधं शृणु ? शतदारनगरे नरपतिराजा वर्तते, तस्यैको विजयवर्धननामा मंत्री विद्यते स पंचशतग्रामाणामधिकारी राज्ञाकृतः, स महारौक्षरिणामी क्षुबुद्धिः पापकर्मा वनूब. लोकेन्यो Sarafarera गृह्णाति, नवनवकरांश्च स्थापयति, पुनरसौ लोकानामुपरि कूटकलंकानू For Private And Personal पृठावृ० ॥ १२४ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy