________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रचार
॥ ५७ ॥ अथ तदुपरि कथा कथ्यते-अस्मिन् जंबूहीपे जरतक्षेत्रे मृगग्रामे विजयान्निधो
K- राजा राज्यं करोति, तस्य मृगावत्यन्निधाना राझी वर्नते; तया समं स राजा विषयसुखा।।१३३ ।। नि भुनक्ति. इतः श्रीमहावीरप्रनुर्विदरंस्तत्र ग्रामे समवसृतः, तदा तस्य प्रनोः सार्थे श्रीगौ
तमप्रनृतयो वदव झषीश्वरा आसन. तत्र देवैः समवसरणं विहितं, हादशपर्पदश्च तत्र मिलिताः, तदा श्रीमनगवतो महावीरस्य योजनगामिनी वाणी श्रुत्वा सर्वेऽपि सहर्षा जाताः ।
___तस्मिन् समये कश्चिदेकः पुरुरो जात्यंधः करचरणांगुलीनी रहितो कुर्नगश्च केनापि 1 प्रकारेण तत्र समवसरणे समागतः. लोकास्नं दृष्ट्वा निदंति, तं दृष्ट्वा श्रीगौतमो वीरप्रभुप्रति
पृति दे जगवन् ! अनेन पुरुवेश पूर्वनवे बहुविधानि पापानि कृतानि नवेयुः, येनायमीहझाः कुष्टरोगी जातोऽस्ति; लोकाश्च यं दृष्ट्वा कुत्सां कुर्वति, तत् श्रुत्वा श्रीवीरः कथयति हे गौतम त्वमतोऽप्यधिकमाश्चर्य शृणु ? अस्मिन्नेव ग्रामे एको राजपुत्रोऽस्ति, सोऽतीवःखी बधिरः पंगुर्नपुंसकश्चास्ति. तत्रैव तस्य ौ हस्तौ पादौ चापि न संति. तस्य शरीरेऽष्टौ नामिका मध्ये वहति, अष्ट च नाड्यः शरीराद्वदिर्वहंति, पुनस्तस्याप्टभ्यो नाडीन्यो रक्तादि व
॥१३॥
For Private And Personal