SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ १२२ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वान् जोगी च जातः, लघुपुत्रस्तु दुष्टो दुर्जगः पापरुचिश्व जातोऽस्ति तत् श्रुत्वा गुरुः क यति - श्रस्मिन्नेव नगरेऽस्मात्तृतीये जवे जिनदेवशिवदेवनामनी मित्रेऽभूतां तयोर्मये जिनंदवो जैनवर्मी आः सरलचितो देवगुरुनक्तियुतो जीवरक्षाकारकश्च सर्वत्र प्रसिदोऽजत् द्वितीयः शिवदेवश्च मिथ्यात्वदुष्टपरिणामी देवगुरूपरिद्वेषकृत जीवहिंसा तत्परश्वासीतू. अथ स जिनदत्तो मृत्वा प्रथमदेवलोके देवत्वं प्राप्तः, द्वितीयः शिवदेवोऽपि मृत्वा प्रधमनरके नारकी जातः, ततश्च्युत्वा जिनदत्तजीवोऽयं तव पुत्रो जगत्सुंदरी जातः, शिवदेवजीवश्च च्युत्वाऽयं तत्राऽसुंदराख्यः पुत्रो जातः, अधुनाऽप्यस्य बहुजवज्रमणं भविष्यति. जगत्सुंदरस्तत् श्रुत्वा जातिस्मरणं प्राप्य दीक्षामादाय मोके गतः ॥ इति जगत्सुंदराऽसुंदरयोः कथा संपूर्ण ॥ अथ त्रयश्चत्वारिंशत्प्रभोत्तरमाद गाथा - जो जंतुं दंमकरखग्ग-कुंतिहिं कुराइ वेयसानु || सो पावर निःकरुणो । परंमि बहुवेला पुरिलो || ए७ ॥ व्याख्या - यः पुरुषो जंतून दंमैः कराभ्यां खनेन कुंतेन, उपलक्षणात्याशबंधादिनिर्वेदनाः करोति स निष्कारुण्यः पुरुषः परजवे बहुवेदनाः प्राप्नोति, For Private And Personal पत्रावृ ॥ १२२ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy