Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
तम
uru 11
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गुरोः पार्श्वत्वा गुरुमंत्रमन्यते पश्वाप्रति नो मन्यते तस्य विद्या च कला च निष्फ लैव जवति, यथा त्रिमिकस्य कला निष्फला जाता ॥ ३६ ॥ तस्य संबंधमाद-
राजपुरे नगरे एको विद्यावान् नापितो वसति, विद्याबलेन च स नापित आकाशे क्षुप्रादीनि शस्त्राणि धारयति; ततो लोकमध्ये सोडनीव प्रसिो जातः, तस्मिन्नेव नगरे एकairat ब्राह्मणोऽस्य नापितस्य विद्यां गृहीतुं तस्य जक्तिं करोति, एकदा तेन तस्य विघाणार्थ प्रार्थना कृता, तदा संतुष्टेन तेन तस्मै विधिपूर्वकं सा विद्या दत्ता, तेनापि च सा साविता, तहियाजेन च स श्राकाशे निजत्रिदंडिकां स्थापयति; लोका अपि सर्वे तस्य तकौतुकं पश्यंति, प्रशंसां च कुर्वेति यथाऽयं महाविद्यावान वर्त्तत इति अन्यदा लोकैस्तस्मै पृष्टं जो त्रिदेशिक ! त्वया कस्य गुरोः पार्श्वादियं विद्या शिक्षिता ? तेनोक्तं मयेयं विद्या हिमवतवासिनो विद्याधरस्य पाश्र्वविक्षिता, श्रतो मम विद्यागुरुर्विद्याधरोऽस्ति इत्युक्त्वा तेन तस्य नापितस्य नाम न गृहीतं लज्जावशात् तत्क्षणमेव गुर्वपलपनात्तस्य त्रिदंर आकाशादधः पतितः, तद् दृष्ट्वा लोकैर्दास्यं विहितं कथितं चायं गुरुलोपी, एवं तस्यावदीलना महती जा
2
For Private And Personal
( पृचावृ०
॥ ५५ ॥

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143