Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ११४ ॥
www.kobatirth.org
समाप्ता ॥ श्रथाष्टत्रिंशत्तमप्रश्नोत्तरमाद
गाथा - संजमजुप्राण गुरावं - तयारा साहूल सीलकलियाणं ॥ मून प्रवरणवाई | टो पदन्दिघाणं ॥ ५४ ॥ व्याख्या - यः पुरुषः संयमयुक्तानां पुनर्गुणवतां पुनः शीलकलितानां च साधूनामवर्णवादं वदति, स जवांतरे मूको बोबको जवति, पुनर्यः पुरुषः साघोः पादप्रहारं ददाति सोऽमिशर्मावत् हुंदको जवति. अस्य कथा कथ्यते ॥ ५४ ॥
वडोशनगरे चतुर्दशविद्यानिधानो देवशर्मा ब्राह्मणो वसति, तस्याऽग्निशर्माधिः पुत्रो sस्ति, सोऽपि महाविद्यावान् वर्तते, परं स साधूनां निंदां करोति, मनसि च गर्वे वदति, धर्म गुणवतां च दोषं कथयति, पित्रा निवारितोऽपि सतां निजचेष्टां न मुंचति यतो डुग्धेन प्रावितोऽपि काक नज्ज्वलत्वं न प्रयाति तत्सोऽपि निजस्वज्ञावं न मुंचति; इतस्तस्मिन् समये कश्चिद् ज्ञानी साधुर्बहुपरिवारेण सहितस्तत्र समवसृतः, नागरिकजनास्तं वंदितुं समागताः, एवं तस्य साधोर्महिमानं दृष्ट्वा सोऽमिशर्मा ब्राह्मणो निजहृदि अत्यंत कोधं प्राप्नोति, लोकानां पुरश्च कथयति एषां पाखंमिनां सेवाकरणेन युष्माकं को लानो नवि
-
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
पृष्ठावृ०
॥ ११४ ॥

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143