Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम ति, हे मुनींद अस्य मे पुत्रस्यौषधं वद ? तदा मुनिनोक्तं जीवस्य धिा रोगो नवति, ६- पचावृ०
1 व्यरोगो लावरोगश्च, तत्र प्रथमरोगस्य प्रतीकारं वैद्या जानंति, हितीयरोगस्य प्रतीकारं तुम ॥११३॥ मम गुरवो जानंति. ते मम गुरुवश्च वनमध्ये संति; अतस्त्वं तत्र गत्वा तंप्रति रोगोपायं पृ
छ ? तदा श्रेष्टी नत्र गत्वा मुनि वंदित्वा पृथति, नोगुरो मम दत्ताख्यः पुत्रोंगहीनो जातोऽ. स्ति, तस्य कारणं वद ? जयरोगो नावरोगश्च कमुत्पद्यते ? तथैव नावरोगस्य चिकित्साकरसेन किं नावरोगोऽपि प्रयाति?
तत् श्रुत्वा मुनिः प्राह तपःसंयमकरुणाकायोत्सर्गादिकरणतो नावरोगः प्रयाति. तव पुत्रस्यायं इयरोगो जातोऽस्ति, यतस्तव पुत्रेण पूर्वनवे लोनवशतो लोकानां वंचनं कृतम स्ति, पुनः कूटतोलकूटमापकरणेन च तेन व्यवसायः कृतोऽस्ति. सरसवस्तूनि नीरसवस्तु-श निः संमेच्य तेन विक्रीतानि संति, ईदृशं तेन पापकर्म कृतमस्ति, पुनरेकवारं तेन मुनय ॥११३ ॥ दानं दत्तं, तेन पुण्येन स तव पुत्रो जातोऽस्ति, तत् श्रुत्वा स दत्तो नियमं गृहीत्वा नम. स्कारध्यानपरो मृत्वा देवलोके गतः, अतो नव्यैर्मुग्धानां वंचनं न विधेयं. ॥ इति दत्तकथा ।
For Private And Personal

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143