Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
।। १२१ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
er पुनरेकदा तया देवश्रियैको दवदग्धो वृक्षः स्वमुखे प्रविशन दृष्टः स्वनमध्ये; अशुजस्वप्रत्वाच तथा जत्रै तत्स्वप्नवृत्तांतो न कथितः अथ पूर्णावधौ तस्या दवदग्धवृकवत्कृष्णवर्ण एकः पुत्रोऽभूत् स पुत्रश्चिर्पटादिको दंतुरस्त्रिशिरा लघुकर्णबाहुस्तु हृदयः स्थूलोदरो दीर्घजंघः शरीरे बहुरोमयुतो दुर्भगश्च संजातः, तं दृष्ट्वा सबैलोंकैस्तस्य असुंदर इति यथार्थ - नाम दत्तं क्रमेण सोऽवरोऽपि यौवनं प्राप्तः परं दुर्जगत्वात्तस्मै कोऽपि कन्यां न ददाति एकदा पित्रा तस्मै प्रोक्तं जो वत्स ! त्वया पूर्वजवे किमपि धर्मकार्य न विहितं तेन त्वं म. नवतिं न लजसे, अतस्त्वं धर्मं कुरु ? येन धर्मेण तव सर्वे शुनं जविष्यति एवं पित्रोकोऽपि स मूर्खो धर्म न करोति, इतस्तत्र नगरे चतुर्ज्ञानघर: सुव्रताख्यो गुरुः समागतः तं वंदितुं पुत्रसहितो देवसिंहो गतः, तत्र च गुरोरुपदेशं श्रुत्वा स तथा हृष्टो जातो यथा घनगर्जितं श्रुत्वा मयूरो हर्षे प्राप्नोति
अग्र देशनानंतरं स करौ नियोज्य गुरुं प्रति पृद्धति, हे जगवन्! हाज्यां मम पुत्राज्यां किं किं पुण्यं पापं च विहितमस्ति ? येन तयोर्मध्यादृशे मे पुत्रो गुणवान् सौजाग्य
For Private And Personal
पचावृण
॥ १२१ ॥

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143