Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १२२ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वान् जोगी च जातः, लघुपुत्रस्तु दुष्टो दुर्जगः पापरुचिश्व जातोऽस्ति तत् श्रुत्वा गुरुः क यति - श्रस्मिन्नेव नगरेऽस्मात्तृतीये जवे जिनदेवशिवदेवनामनी मित्रेऽभूतां तयोर्मये जिनंदवो जैनवर्मी आः सरलचितो देवगुरुनक्तियुतो जीवरक्षाकारकश्च सर्वत्र प्रसिदोऽजत् द्वितीयः शिवदेवश्च मिथ्यात्वदुष्टपरिणामी देवगुरूपरिद्वेषकृत जीवहिंसा तत्परश्वासीतू. अथ स जिनदत्तो मृत्वा प्रथमदेवलोके देवत्वं प्राप्तः, द्वितीयः शिवदेवोऽपि मृत्वा प्रधमनरके नारकी जातः, ततश्च्युत्वा जिनदत्तजीवोऽयं तव पुत्रो जगत्सुंदरी जातः, शिवदेवजीवश्च च्युत्वाऽयं तत्राऽसुंदराख्यः पुत्रो जातः, अधुनाऽप्यस्य बहुजवज्रमणं भविष्यति. जगत्सुंदरस्तत् श्रुत्वा जातिस्मरणं प्राप्य दीक्षामादाय मोके गतः ॥ इति जगत्सुंदराऽसुंदरयोः कथा संपूर्ण ॥ अथ त्रयश्चत्वारिंशत्प्रभोत्तरमाद
गाथा - जो जंतुं दंमकरखग्ग-कुंतिहिं कुराइ वेयसानु || सो पावर निःकरुणो । परंमि बहुवेला पुरिलो || ए७ ॥ व्याख्या - यः पुरुषो जंतून दंमैः कराभ्यां खनेन कुंतेन, उपलक्षणात्याशबंधादिनिर्वेदनाः करोति स निष्कारुण्यः पुरुषः परजवे बहुवेदनाः प्राप्नोति,
For Private And Personal
पत्रावृ
॥ १२२ ॥

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143