Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम पाटणनगरे देवसिंहनामा धनवान् श्रेष्टी वसति, तस्य देवश्रीनाम्नी नार्या वर्तते; सा सराव
सा स्नेहवती चास्ति. अङ्गकदा रात्रौ तया सुप्तया स्वप्नमध्ये पुष्पैर्युतमेकमाम्रफलमाकाशा॥१०॥ उत्तीर्य स्वमुखेप्रविष्टं दृष्ट, पश्चाजागरितया तया स निजस्वप्नवृत्नांतो लर्नुः समीपे कथितः,
तत् श्रुत्वा नोक्तं हे प्रिये तव पुत्ररत्नं नविष्यति, स चाम्रबहूनामाधारनूतो नविष्यति. म एतत्स्वप्नफलं ज्ञात्वा साऽतीवहृष्टा संजाता; क्रमेण गर्नवती सा नवनिर्मासैलकणोपेतं पु.
रत्नमजनयत्. दास्या श्रेष्टिनोऽग्रे पुत्रजन्मवपनिका दत्ता, जन्मतो दशदिवसानंतरं श्रेटिना मिष्टान्नैनिजकुटुंवं नोजयित्वा तस्य पुत्रस्य जगत्सुंदर इति यथार्थ नाम विहितं. कमेण यदा स सप्तवार्षिको क्नूव तदा पित्रा लेखकशालायां कसाचार्यस्य पार्श्वे सकलाः कला पारितः, एवं स विवेकविनयसौनाग्यौदार्यगांनीर्यधैर्यादिगुणोपेतो जातः, पश्चाच्च स यदा यौवनं प्राप्तस्तदा पित्रा तस्य बह्वयः कन्याः परिणायिताः, एवं स निजस्त्रीन्निः समं सुखं भुं- ॥१०॥ के, तथैव स देवगुवोंः संघस्य च नक्तिं करोति; एवं स जिनधर्मेऽतीवरक्तोऽनूत्. स प्रत्यहंबर दानं ददाति, हीनदीनानां जनानां चोहारं करोति.
AR
For Private And Personal

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143