SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir गौतम ति, हे मुनींद अस्य मे पुत्रस्यौषधं वद ? तदा मुनिनोक्तं जीवस्य धिा रोगो नवति, ६- पचावृ० 1 व्यरोगो लावरोगश्च, तत्र प्रथमरोगस्य प्रतीकारं वैद्या जानंति, हितीयरोगस्य प्रतीकारं तुम ॥११३॥ मम गुरवो जानंति. ते मम गुरुवश्च वनमध्ये संति; अतस्त्वं तत्र गत्वा तंप्रति रोगोपायं पृ छ ? तदा श्रेष्टी नत्र गत्वा मुनि वंदित्वा पृथति, नोगुरो मम दत्ताख्यः पुत्रोंगहीनो जातोऽ. स्ति, तस्य कारणं वद ? जयरोगो नावरोगश्च कमुत्पद्यते ? तथैव नावरोगस्य चिकित्साकरसेन किं नावरोगोऽपि प्रयाति? तत् श्रुत्वा मुनिः प्राह तपःसंयमकरुणाकायोत्सर्गादिकरणतो नावरोगः प्रयाति. तव पुत्रस्यायं इयरोगो जातोऽस्ति, यतस्तव पुत्रेण पूर्वनवे लोनवशतो लोकानां वंचनं कृतम स्ति, पुनः कूटतोलकूटमापकरणेन च तेन व्यवसायः कृतोऽस्ति. सरसवस्तूनि नीरसवस्तु-श निः संमेच्य तेन विक्रीतानि संति, ईदृशं तेन पापकर्म कृतमस्ति, पुनरेकवारं तेन मुनय ॥११३ ॥ दानं दत्तं, तेन पुण्येन स तव पुत्रो जातोऽस्ति, तत् श्रुत्वा स दत्तो नियमं गृहीत्वा नम. स्कारध्यानपरो मृत्वा देवलोके गतः, अतो नव्यैर्मुग्धानां वंचनं न विधेयं. ॥ इति दत्तकथा । For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy